SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥१०९ ॥ राक्षसी च वा । स्त्रीपुंसयोर्द्वयं जग्ध्वा रूपमेतदशिश्रियत् ॥ ७०१ ॥ हा जामातस्तनूजे ! हा, गेहांतर्गतयोरपि । किं जातं ? युवयोर्दैवाद्, यदियं वां पदे स्थिता ।। ७०२ ॥ सोरस्ताडं सबाष्पं च विलपंती जरत्यथ । आत्मीयपरिवारस्य, तदद्भुतमदीदृशत् ॥ ७०३ ॥ तद्दर्शनाद् विमृश्यो चै - स्तामाचष्ट परिच्छदः । अधुनैव सुमित्रोऽय - मितः प्राप्तः स्वमंदिरम् ॥ ७०४ ॥ सोचे पूर्वापमानेन, वैरशुद्धिचिकीरिव । इदं विडंबनं कृत्वा स धूर्तो गतवान् गृहात् ॥ ७०५ ॥ दृश्यतां यद्ययं गेहे स्यात् तदाऽस्यैव चेष्टितम् । मूर्खोऽपि क्षमते नाप-मानं किं नु कलानिधिः ॥७०६ ॥ ततः सुमित्रं वेश्मस्थं ज्ञात्वा तद्वारि वारिता । वृद्धा ध्यात्वा च तद्रलं, तत्कृतं मन्यते स्म तत् ॥ ७०७ ॥ गत्वा च तत्क्षणं कोपादू, वीरांगदनृपाग्रतः । 'वर्सेत्यपि पुरे' मुष्टाऽस्मीति पूत्कृतवत्यलम् ॥ ७०८ ॥ केन मुष्टेति राष्ट्रपृष्टा, बाष्पाम्बुप्लावितेक्षणा । कर भीकृतिपर्यन्तं सा सुमित्रकथां जगौ ॥ ७०९ ॥ सुमित्रनामश्रवणा - न्मित्रं स्मृत्वा निजं नृपः । तां तदातिदिनं रूपवयसी अपि पृष्टवान् ॥ ७१० ॥ मित्रसंवादि तत्सर्व, श्रुत्वा वेश्याननात् प्रभुः । आजूहवज्जवाद् भृत्यैः, सुमित्रं मंदिरस्थितम् ॥ ७११ ॥ बहुभिर्दिवसैरद्य, नृपो दर्शिष्यते मया । इत्यादायोपदां दिव्यां स वीरांगदमभ्यगात् ॥ ७१२ ॥ दूरादपि तमालोक्य, नृपतिः प्रीतमानसः । भुजोपपीडमालिंग्य, स्वासनार्थे न्यवीविशत् ॥ ७१३ ॥ तयोः प्रेतायते गोष्ठी, यावत् पीयूषवर्षिणी । तावदाचष्ट सा दुष्टा, स्पष्टयंती स्वर्धृष्टताम् ॥ ७१४ ॥ देव ! दृष्टं त्वयैतस्य, धौर्त्य दर्शनमात्रतः । त्वामप्ययं वशीचक्रे, दँदेऽस्यार्धासनं यतः ॥ ७१५ ॥ कारयित्वा सुतां सज्जां, स्वामिन्निष्कास्यतामयम् । करिष्यत्यन्यथा १ युगलम् २ युवयोः स्थाने. ३ नूनम् प्र. ४ “यस्य च भावेन भावलक्षणम्" २।३।३७ ॥ इति सप्तमी ५ विस्तारं प्राप्नोति ६ खनिर्लज्जताम् ७ त्वया ददे. ८ धौर्त्यांत्. सर्ग. ५ ॥१०९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy