________________
गौरवम् ।
व
स्वमंदिरमानयत्
परिददेश्यां,
अहो वंचनवैचित्र्य-मस्यां वैयत्यिमप्यहो ॥ ६८७ ॥ मायाविन्यां मयाऽप्यस्यां,मायाऽऽश्रेयेति चिंतयन् । कृतार्वहित्थो जामाता, वाचं प्रोवाच तां प्रति ॥ ६८८ ॥ युग्मम् ॥ प्रीतिं वेदम्येव भावत्की, परं सार्थवशंवदः । प्रस्थितस्त्वरया मात-| स्तेनाहं त्वां न पृष्टवान् ॥ ६८९ ॥ विस्मरत्यपरं जातु, त्वदुपज्ञं तु गौरवम् । वज्रलेपवदालीनं, मन्मनो विस्मरेत्कथम् ? ॥ ६९० ॥ इति मर्माविधा तस्य, वाचा चित्ते चमत्कृता । हसंती तं करे कृत्वा, सा स्वमंदिरमानयत् ॥ ६९१ ॥ गलद्विलासकल्लोलां, सल्लावण्यरसैः कृशाम् । कश्मलाम्बरसेवालां, विगतोज्ज्वलहंसकाम् ॥ ६९२ ॥ वीक्ष्य ग्रीष्मसरिद्देश्यां, वेश्यामपि सती प्रियाम् । सुमित्रश्चित्रितस्वांतः, प्रीतिवाक्यरतूतुषत् ॥ ६९३॥ युग्मम् ॥ कांते प्राप्ते प्रियाऽप्यैच्छत्, तस्य रूपं वचोऽपि च । द्रष्टुं श्रोतुं च बाहुल्यं, नेत्रयोः श्रवसोरपि ॥ ६९४॥ वियोगे द्विगुणीभूत-प्रेमस्थेमभृतोस्तयोः । निस्सीमशमकिीरो-गलत्कालः कियानपि ॥ ६९५ ॥ रतिसेनां कदाप्यूचे, स जिघृक्षुर्मणिं निजम् । किंचित् कौतुकहै मातन्वे, प्रिये ! त्वं चेन्न कुप्यसि ? ॥ ६९६ ॥ सा स्माह केयं मत्पृच्छा, प्रिय ! प्राणेश्वरत्वतः । मम प्राणास्तवैवामी,
नियुज्यतां यथारुचि ॥ ६९७ ॥ ततस्तां करभीकृत्य, सिताञ्जननिवेशनात् । अदृष्टो वृद्धया प्रातः, सुमित्रः स्वगृहं ययौ ४॥ ६९८ ॥ तयोर्मुखं क्षालयितुं, गृहीत्वा कंनकालुकाम् । कुट्टिन्युपरि संप्राप्ता, करभीमैक्षताग्रतः॥ ६९९ ॥ संभ्रांता हृदि
दध्यौ च, संजातं किमिदं हहा । पुत्रीपुत्रीपतिस्थाने, करभी यन्निभाल्यते ॥ ७००॥ सत्याऽस्ति करभी नेयं, पिशाची श १ निर्लज्जत्वम्. २ कृतद्गतभावः, *हंसको-नूपुरं पक्षे हंसपक्षी ३ प्राचुर्यम्. ४ प्रेमस्थिरत्वम्. ५ विचित्रः. ६ अगमत्. - गृहीतुमिच्छुः. ८ पुत्रीपुत्रीपत्योः. ४९ सुवर्णकलशं (झारी).
कु.पा.च.१९