SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ यस्य, पुण्यं पूर्वभवार्जितम् । तस्य स्यात् सुलभं सर्व, देवस्येव समीहितम् ॥६६०॥ इतः सा रतिसेनापि, वीक्ष्याप्राप्तं निजं| प्रियम् । पुरे बाह्ये च सर्वत्र, दासीभिरगवेषयत् ॥ ६६१ ॥ अपश्यंती प्रियं कापि, त्रिदिनीं त्यक्तभोजना । रथांगीव कशांगी सा, तस्थौ दुःस्था वियोगतः॥६६२॥ सुमित्रश्चेद् गतः किं ते, न्यूनमन्यःप्रियो न किम् ।। न ह्येकस्मिन् गते हंसे, स्यादहंसा सरस्यहो ॥ ६६३ ॥ इत्यादिजननीवाक्याद् , वित्त्वा तल्लोभवस्गितम् । दंदह्यमानहृदया, सोपालब्धवतीति ताम्। ॥ ६६४ ॥ मन्ये त्वयैव मत्प्रेयान् , याचित्वा किंचनाधिकम् । वंचयित्वा गृहीत्वा वा, किंचिन्निर्वासितो गृहात् ६६५॥ अन्यथा म्रियमाणोऽपि, न मां मुंचति मत्प्रियः । गच्छन्नप्यस्तमुज्झेत् किं,भासं भासांपतिर्निजाम् ॥ ६६६॥ यथाकामममुष्मिन् स्वं, ददत्यपि सुपर्ववत् । अत्रांप्सीहदि नाद्यापि, धिक् त्वां लोभमहोदधिम् ॥ ६६७ ॥ औदार्येण महान् ,गुणेन गुणवांस्त्यागेन यावापरो, वाणिज्येन वणिक, सुखेन तनुभृत् , कोशेन पृथ्वीपतिः। नीरेणांबुनिधिः, श्रुतेन विदुरः, काष्ठेन धूमध्वज-स्तृप्तिं कर्हिचिदेति पण्यवनिता द्रव्येण नैव ध्रुवम् ॥६६८॥ (शार्दूल०) अद्याप्याशा तवेयं यद्, वेश्यात्वंधास्यते |सुता । विदांकुरु प्रतिज्ञा मे, मातस्त्वमवधानतः॥ ६६९ ॥ अपि ज्वालोज्वलो वह्नि-रालिंगति मदंगकम् । रूपेण स्मरतुल्योऽपि, सुमित्रान्नापरः पुमान् ॥ ६७० ॥ इत्यालपंती दुःखेन, विलपंती च पुष्कलम् । कथंचिद् रतिसेना सा, स्वज्ञातीयैरभोज्यत ॥ ६७१॥ न स्नाति नो मधुरमत्ति वरं न वस्ते, नांगं विभूषयति न स्मयते न वक्ति । गीतादिरंगरहिता | विरहार्दिता सा, वेश्याऽप्यहो कुलवधूरिव तिष्ठति स्म ॥६७२॥ (वसंत०) सुमित्रमणिमर्चित्वा, कुट्टिन्यपि यथाविधि । याचंती १ प्रप्ता नाभूः ३ दानमहणेनेत्यर्थः, ३ सावधानतया. ४ भत्सन्तम्. ५ वियते यत् तदू वर-वर्ष एनः कर्मण्यपू, न हसति.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy