________________
कुमारपालच०
॥ १०७ ॥
अद्यापि त्वं ततोऽनार्यात्, पारदार्यान्न तुष्यसि । व्रतभ्रंशः कुमृत्युश्च, रक्षेस्त्वं च यतैस्तव ॥ ६४६ ॥ वरं बह्वयः पढ्यो, वरमर्भिसृताः पण्यललनाः, वरं षंढीभावो वरमतिशुचिब्रह्मचरणम् । वरं क्ष्वेडग्रासो, वरमनशनं, शुद्धमनसां भवेद्वैतस्तेनो, न वरमपरस्त्रैणहरणम् ॥ ६४७॥ ( शिखरिणी) व व्रतं निर्वृतिप्रापि, क्व भोगा नरकप्रदाः । तथापि भोगाऽऽभोगार्थी, लोकश्चेष्टितमस्य धिक् ॥ ६४८ ॥ को विदग्धो व्रतं भक्त्वा, विषयानभिलष्यति । कश्चिंतामणिमाचूर्ण्य, गृह्णीते कर्करानहो | ॥ ६४९ ॥ किंचैते कुत्सनीयांग्यौ, स्त्रियौ मानुषभावतः । त्वं सुरत्वेन रम्यांगः, संबंधः कथमस्तु वः ॥ ६५० ॥ तत्सुमित्रे रुषं त्यक्त्वा, दत्त्वा चैते मृगीदृशौ । मंक्त्वा शमामृतांभोधौ, स्वैरं राक्षस ! रम्यताम् ॥ ६५१ ॥ सिद्धवाक्यैः प्रबुद्धः सन्, स्तंभात् तेन विमोचितः । स्त्रीकार्य करभीयुग्मं, सुमित्रं कौणपोऽवदत् ॥ ६५२ ॥ एते प्रिये गृहाण त्वं, तत्पुरं च महापुरम् । निवास्य भुंक्ष्व तद्राज्यं, वैरं मुक्तं मया त्वयि ॥ ६५३ ॥ सिद्धं सुमित्रं नार्यों च, क्षमयित्वाऽतिशांतधीः । स्वस्वरूपं च संदर्श्य, तिरोऽधत्त निशाचरः ॥ ६५४ ॥ सुमित्रोऽथाभ्यधात् सिद्धं, त्वत्प्रसादरसायनैः । उज्जीवितोऽस्म्यहं | रक्षः - सन्निपातभयादितः ॥ ६५५ ॥ सिद्धीविद्याः कलाश्चाग्र्याः सर्वाः संमील्य वेधसा । मन्ये कृता तनुस्तेऽसौ, नो | चेच्छक्तिरियं कुतः ॥ ६५६ ॥ अमूर्तिमानियत्काल - मुपकारः श्रुतो मया । त्वद्दर्शनादिदानीं स, मूर्तिमानिति मे मतिः ॥ ६५७ ॥ ततोऽनुज्ञाप्य सिद्धं त - मुष्ट्रीकृत्य पुनः स्त्रियौ । तत्रारूढः सुमित्रोऽगा - न्महाशालपुरं सुखम् ॥ ६५८ ॥ मणीन् कत्यपि विक्रीय, गृहीत्वा चाग्रिमं गृहम् । परिणीय च ते कन्ये, बुभुजे स कृती सुखम् ॥ ६५९ ॥ चिंतामणीयते
१ परदारगमनात्. २ कौणपत्वम्. ३ पारदार्यात् ४ आश्रिताः ५ भवद्वयचौरः ६ लोकस्य ७ सिद्धेन ८ सुभद्रपुरम् ९ देवखरूपं देवरूपं दर्शयित्वा .
सर्ग. ५
॥ १०७ ॥