SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कुमार- गृहम् ॥ ६१९ ॥ युग्मम् ॥ अथांजनद्वयं लात्वा, दासेरीकृत्य ते स्त्रियौ । कोशाऽऽत्तसगनभृते, गौण्यौ तत्र निवेश्य च पालच० ॥ ६२० ॥ अध्यास्य करभीमेकां, द्वितीयां च करे श्रयन् । सुमित्रः प्रस्थितो धीरो, महाशालपुरं प्रति ॥६२१॥ युग्मम् ॥ कौणपापातमीत्या स, क्रामन् मार्ग समीरवत् । मध्येकांतारमद्राक्षी-नरमेकं तरोस्तले ॥ ६२२ ॥ अयं रविरिवौजस्वी, ॥१०६॥ सोमवत् सौम्यदर्शनः। योगीव ध्यानबद्धात्मा, चित्रन्यस्त इव स्थिरः॥ ६२३ ॥ नूनं लोकोत्तरस्फूर्तिः, सिद्धः कश्चन 18 दीप्यते । रक्षिष्यति च मां भीत-मस्माद् राक्षसवैशंसात् ॥६२४॥ ध्यात्वेति करभीद्वंद्वं, बद्धाऽऽसन्नतरे तरौ । नमस्यामास | सोल्लासः, सुमित्रस्तं नरोत्तमम् ॥ ६२५॥ त्रिभिर्विशेषकम् ॥ ध्यानं भित्त्वाऽऽशिषं दत्त्वा, सिद्धस्तं पृष्टवान् वद । कस्माद् वत्स ! सचिंतोऽसि ?,सोऽथ प्रीतस्तमूचिवान् ॥ ६२६ ॥ दवज्वालेव मेऽस्त्युच्चै-चिंता संतापकारिणी । यदि तत्रांबुदायेथाः, संपृच्छेथास्तदा प्रभो ! ॥६२७॥ स्मित्वाऽभ्यधत्त सिद्धस्तं, संदिग्धिः केयमस्ति ते । शक्तिं चमत्कारकरी, शृणु कांचन मामिकाम् ॥ ६२८ ॥ भूतव्यंतरयक्षराक्षसकुलं स्तनामि हुंकारतः, सूर्याचंद्रमसौ करोमि च करे, श्रोतष्पति शोषये । आकर्षामि समं सुरैः सुरपति, नागेश्वरं सोरगं, विश्व चान्यथयामि, नास्ति मम भो! किंचित् क्वचिद् दुष्करम् ॥६२९॥ (शार्दूल०) तदवष्टंभसंतुष्टो, रक्षोवृत्तांतमादितः। विज्ञप्य तस्मादभयं, सुमित्रस्तमयाचत ॥६३०॥ तावदुद्घाटितद्वार-पुरवद् विवृताननः । ऊद्धीकृतभुजःशैल, इव शृंगाग्रपादपः॥६३१॥ ज्वलदृष्टिझलत्कार-तडिइंडेन मंडितः। १ भारुम. २ आपात-आगमनम्. ३ तेजस्वी. ४ विकाशः. ५ शोभते. ६ बधकातू-पातकात्. . संदेहः, ८ समुद्रम्. १ अन्यथा करोमि-विपरीतं करोमि. १० राक्षसात्.११मलत्कार:-प्रकाशः, SRIGAMGARCALCREAUCRACHAR tortoronto
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy