________________
येनामात कोणपाधमात् । पंचाननात् कुरंगीव-दावां मोचयसे रयात् ॥१०६॥ परोपकाराहितराभसिक्या-स्वस्य कष्टं विमृशंति संतः । किमंगघर्षेण जगजनानां, न चंदनास्तापभर हरति ॥१०७॥(उपेन्द्रवज्रा) इत्युच्चैश्चाटुकोटिभि-स्ताभ्यां स्त्रीभ्यां स भारितः । सुमित्रश्चिंतयामास, दाक्षिण्यैकमहोदपिः॥६०८॥ एकतः क्रूरकोटीरः, स कीनाशो हरत्यसून् । अन्यतः शरणं प्राप्ते, त्राणार्हे स्त्रीतमे इमे ॥ ६०९॥ एतदर्थ वरं प्राणान् , मुंचे सत्वरगत्वरान् । न पुनः प्रार्थनाभंग, कृत्वा गच्छामि रंकवत् ॥ ६१०॥ अभ्यास्य धैर्यमूर्जस्वि, नयाम्येते पुरं निजम् । रक्षिता भविता कोऽपि, त्रयाणां पुण्यनैपुणात् ॥ ६११॥ राक्षसेनास्मि मुक्तश्चेत्, तदैते दयिते मम । अथ तेन हतस्तहि, परार्थाः सांधवोऽसवः ॥ ६१२ ॥ सुमित्रः पृष्टवान् कन्ये, स कदैष्यति राक्षसः। अद्येति ताभ्यामुक्तेऽसौ, स्माहाऽऽकार्यस्तदा द्रुतम् ॥ १३॥ स्त्रीभ्यां प्रोचे स गंधेन, ज्ञात्वाऽत्र त्वां हनिष्यति । अतोऽधः कोशसदने, स्थित्वैतां क्षपय क्षपाम् ॥ ६१४ ॥ एतां तन्मतिमाहत्य, करभीकृत्य च स्त्रियौ । सुमित्रः कोशमध्यास्य, निश्चेष्ट इव तस्थिवान् ॥ ६१५ ॥ विभावयाँ विभातायां, सुमित्रो निर्गतस्ततः। ते नारीकृत्य पप्रच्छ । नैशं कीनाशचेष्टितम् ॥ ६१६ ॥ ऊचतुस्ते निशि प्राप्तः, कन्याद् गन्धं नरोद्भवम् । लब्ध्वा कोऽपि नरोऽत्रेति, जल्पन् विश्वक्षिपद् दृशौ ॥ ६१७ ॥ गंधोऽयमावयोरेव, नार्यो न्योऽस्ति कश्चन । मुमूर्षुः कः समभ्येति, गुहागर्भ द्विपद्विषः ॥ ६१८ ॥ इत्यस्मद्वचसा सोऽति-प्रतीतो यामिनी स्थितः । पुनः शीघ्रं समागच्छे–रित्युक्तोऽगान्निजं
१रभसः (औत्सुक्यं ) प्रयोजनमस्येति रामसिकस्तस्य भावः राभसिक्यं तस्मात्. २ भारयुक्तः कृतः, प्रेरितः. ३ अवलंब्य. ४ धन्या भविष्यन्ति प्राणाः |५क्षपयेः क्षिपाम् , प्र. ६ आश्रित्य. रात्र्यां गतायाम्. ८ कव्यं-मांसमत्ति-भक्षयतीति क्रव्याद्-राक्षसः. ९ गुफामध्यम्. १० सिंहस्य.
MOCOCCACOCACROSA