________________
सर्ग.५
कुमारपालच०
॥१०५॥
GANA GAR
घटन् ॥ ५९१ ॥ ततः स प्लवगीखंडी-कृतांगस्तिलचूर्णवत् । पापीयानिति मत्वेव, प्राणैः सद्योऽपि तत्यजे ॥ ५९२॥ दुष्टकर्मा सुशर्माऽसौ, रौद्रध्यानतया मृतः । बभूव राक्षसद्वीपे, राक्षसोऽतिनृशंसहृत् ॥५९३ ॥ मृषावादः प्रौढिं दृढयति, शुभं नश्यति, जने-प्रतीतिर्न वापि, स्फुरति मनसि ध्यानमशुभम् । अकीर्तिस्त्रैलोक्ये लसति, चिरमंते च कुगतिः, फलान्येतानि स्युर्ननु तनुभृतां वंचनतरोः॥ ५९४ ॥ (शिखरिणी) विज्ञायावधिना स्वस्य, सुभीमं मृत्युकारणम् । स कौणपोऽतिकोपेन, पुरमेतदुपागमत् ॥ ५९५॥ निर्भास्फाल्य च ग्राष्णि, निर्णेजक इवांबरम् । स तं जघान कःशक्तः, सहतेऽन्यपराभवम् ॥ ५९६ ॥ मुक्त्वा ते द्वे स्त्रियौ सर्वान् , पौरांश्च निरवासयत् । द्विषद्गृह्यो हि निग्राह्यो, द्विषत्क्षेपे नयो ह्ययम् ॥ ५९७ ॥ अहो भृशं दुरंतोऽसौ, परदारग्रहाऽऽग्रहः । न स्वस्यैव यतो नाशः, परेषामपि किंतु सः॥ ५९८ ॥ सा |जया विजया सा च, ते आवां श्रेष्ठिनःसुते । राक्षसोद्वासितमिदं, पुरं स्फुरति ते पुरः॥५९९॥ एतवृत्तं निजं सर्व, स एवा ख्याय राक्षसः । बभाषे माग्भवप्रेम्णा, परिणेष्ये युवामिति ॥ ६०० ॥ एकाकिन्यौ पुरे शून्ये, बिभेष्यत इमे इति । सृष्दै. तदंजनद्वंद्व-मुष्ट्रीत्वस्त्रीत्वकारकम् ॥ ६०१॥ कृत्वा श्वेतांजनेनावां, करभीभावभासुरे । स याति राक्षसद्वीपं, द्वित्रैर्घ
रुपैति च ॥ ६०२॥ युग्मम् ॥ त्वराहूतश्चिरादेति, चिराहूतश्च सत्वरम् । विपर्यस्ता स्थितिस्तस्य, वेधसाऽपि न बुध्यते है॥ ६०३ ॥ एवं व्यसनपाथोधा-वावां देवेन पातिते । न कोऽप्युद्धर्तुमेतस्मा-दस्ति निस्तुषविक्रमः ॥ ६०४ ॥ परमद्यापि नौ व्यापि, किंचिद्भाग्यं विजर्भते । दीनानाथैकजीवात-येनाकृष्टो भवानिह ॥ ६०५॥ चिंतयौपयिकं किंचिद, १ निर्दयहृदयः. २ विभंगेनेत्यर्थः. ३ सुभद्रपुरस्म राजानम्. ४ रजक इव वस्त्रम्. ५ शत्रुपक्षीयः. ६ नीतिः. ७ नाशः. * हृदि, प्र. घेते-विद्यते. ९ विचारय.
॥१०५॥