SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ स्मत्कुले कन्या, नमत्येवं धुंनिम्नगाम् । इति मिथ्योत्तरेण स्वं, प्रत्याग्य च परिच्छदम् ॥ ५५१॥ सर्व गुरूक्तमादाय, पेटांत सतनयायाम् । उत्पाव्य च जनैः श्रेष्ठी, स्वःसरित्तटमाटिवान् ॥५५२॥ त्रिमिर्विशेषकम् ॥ तिब्रुवोऽपि तत्रैत्य, श्रेष्ठिभृत्यान् प्रहित्य च । आप्लावयत् स्वपुण्यालि-मिव पेटां नदीजले ॥५५३॥ कृत्वा च शांतिकं सम्यग् , गंगादित्यं गुरुर्जगौ। गच्छ त्वं त्वत्कुलेऽद्यासीत् , क्षेमं विघ्नविघातनात् ॥ ५५४ ॥ गत्वा गृहं जगौ श्रेष्ठी, गंगायां प्लाविता सती । सा पेटाऽगात पयोवेगाद्, धतु नाशाकि केनचित् ॥ ५५५ ॥ हा वत्से ! दर्पणस्वच्छे, युवयोः किमजायत । यन्नीते वंदितुं गंगां, तयैवापहते रयात ॥ ५५६ ॥ एवमादि विलप्योच्चै गादित्यः कुटुंबयुक् । तदीदेहिकं चक्रे, धिगहो कूटनाटकम् ॥ ५५७ ॥ युग्मम् ॥ शठोऽथ मठमभ्येत्य, परिव्राट् कूटकोटिभृत् । विप्रलंभयितुं शिष्यान् , मूर्खमुख्यानिदं जगौ ॥५५८ ॥ अद्याह स्म समाधिस्थ, शंकरो मां पुरः स्फुरन् । तुष्टस्तेऽस्मि यतिन् ! ध्याना-देकतानमनःकृतात् ॥ ५५९ ॥ हिमाद्रेः स्वयमानीतस्फीतदिव्यौषधान्विताम् । पेटा तुभ्यं प्रहेष्यामि, प्रवाहे सिद्धसैंधवे ॥५६॥ त्वया विनेयैरानाय्या, सा तदौषधयोगतः। विद्याः सेत्स्यति हृद्यास्ते-ऽवश्यं विश्वैकवश्यदाः॥५६१॥ तद्युष्माभिर्जवाद् यात्वा, स्वर्वापी प्रति संप्रति । पेटा झटित्यु|पानेया, नोद्घाव्या च कथंचन ॥ ५६२ ॥ अहो अस्मद्रोर्भाग्य-भंगीसंगीतकं महत् । प्रहिणोति हरो यस्मै, मंजूषां | मंजुलौषधाम् ॥ ५६३ ॥ इत्यमंदतमानंदा-स्ते शिष्यास्त्वरयातुराः । तुंगं गंगातटं श्रित्वा, तामायांतीं व्यलोकयन् १ गंगाम्. २ अगमत्. ३ दुष्टो व्रती तिब्रुवः. ४ अधुना. ५ जातम्. ६ वृद्धo-महतू०, सिद्धसिन्धुः-गंगा. ७ गत्वा. ८ गंगाम्. ९ सम्यक्मानम्. १० अभीलाभार्थ विलंबासंहनेन-उत्सुकाः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy