________________
कुमारपालच०
॥१०॥
25
त्वं कृपालोचष्ट तं पुनमालितश्रीके, भनकी त्वं समागध्ये शांतिकं ततः याऽपि स वा
पाश्च, वद किं करवाए परेउवि चतुर्दश्यांत सत्र पुथ्यौ निजे न्यस्माताटम् ॥ ५४४ ॥ त्रि
कुलम् ॥ ५३६ ॥ तुष्टस्तथापि भत्त्या त्वां, वच्मि श्रेष्ठिन् ! सुते तव । सदूषणतयाऽत्यन्तं, त्वत्कुलं क्षपयिष्यतः॥५३७॥ यथाऽनयोस्तनावस्ति, निःसीमं कामनीयकम् । तथा दोषोदयोऽप्युच्चै, रत्नदूषी यतो विधिः॥ ५३८॥ परिणाय्याथ दत्से त्वं, यदि कस्यापि नंदने । तर्हि तत्कुलनाशोऽथ, पातकैरुपलिप्यसे ॥ ५३९ ॥ गंगादित्यस्तदाकर्ण्य, प्रमीत इव पृष्टवान् । त्वं कृपालुः कलावांश्च, वद किं करवाण्यहम् ? ॥ ५४० ॥ पंफुल्यामास मे नूनं, सद्योऽपि छद्मपादपः। इति दुष्टोऽतिहशामा सशर्माऽऽचष्ट तं पुनः॥५४१॥ परेद्यवि चतुर्दश्यां, श्यामायां दिनयौवने । दारव्यां नव्यपेटाया-मच्छिद्रायां समंततः॥ ५४२॥ दुकूलोन्मीलितश्रीके, भव्याभरणभारिते । तत्र पुत्र्यौ निजे न्यस्य, विनिवेश्य च तालकम् ॥५४३॥ तो पेट समपादाय, बलिपुष्पादिसंयुताम् । एकाकी त्वं समागच्छे, रहः स्वस्तटिनीतटम् ॥ ५४४ ॥ त्रिभिर्विशेषकम् ॥ तत्राहं स्वयमागत्य, बलिनिक्षेपपूर्वकम् । पेटां चाप्लाव्य गंगायां, करिष्ये शांतिकं ततः॥ ५४५ ॥ एवं कृते कृतिन् ! भावि, कुशलं त्वत्कुलेऽखिले । यदि क्षेममभिप्रैषि, तर्हि निर्माहि मा मुहः ॥५४६॥ इत्थं मिथ्याऽपि स स्वार्थी, तथाऽहो तदची(च)कथत् । गंगादित्यो यथा मेने, सत्यमेवातिमुग्धधीः॥५४७॥ कृत्वा स्वार्थसमर्थनाय विविधां मायामयीं चातुरी, विद्या. ज्ञानकलौषधादिविधिभिर्ये वंचयंते जगत्। अंतर्दुष्टहृदो बहिर्बतभृतः पाखंडिनस्तेऽपि चे-जायंते गुरवस्तदा कथमहो नामी बकोटादयः ? ॥५४८॥ (शार्दल०) श्रेष्ठ्यथागारमागत्य, न कस्यापि प्रकाश्य तत् । चतुर्दशीदिने प्राप्ते, तत्सामग्रीमतीतनत् ॥५४९॥ अन्याऽपि कन्या धन्याऽपि, स्यादन्यावासमंडनम् । अनयोर्दुष्टयोस्त्यागे, हानिः का नाम मे ननु ॥५५०॥ध्यात्वेत्य१ अतिशयेन पफाल-फलवान जात इत्यर्थः. २ निपातनात्-अव्ययम्-परदिवसे इत्यर्थः. ३ द्वारयंत्रम्. (ताल) ४ गंगातटं. ५ अन्तर्वृत्या दुष्टं हृदयं येषां ते.
॥१०॥