SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कु.पा.च. १८ पुरः स्थित्वा, ते जयाविजये सुते । सकंकणझणत्कारं, चक्रतुर्व्यजनानिलम् ॥ ५२४ ॥ त्रिभिर्विशेषकम् ॥ तस्य तद्दर्शना - देव, शीतरश्म्युदयादिव । समुद्रस्येव हृदयं, तत्क्षणं चुक्षुमेतमाम् ॥ ५२५ ॥ पीयमानो मनोर्हत्य, तल्लावण्यसुधारसम् । भोज्यं विषान्नवन्नैव, सरवदे तापसेश्वरः ॥ ५२६ ॥ तद्दृष्टिधनवर्धिष्णौ, रागपूरे निमज्जतः । स्थानेऽभूत् तस्य नाऽऽधारो, दूरितैः शीलपादपः ॥ ५२७ ॥ अहो जितेन्द्रियस्यापि, कायारण्ये मनोमृगम् । प्रकाश्य स्त्रीमयं पाशं, कामव्याधो निय|च्छति ॥ ५२८ ॥ असीव्यद् देहे स्वे पशुपतिरुमां, कंसमथनो, विगुप्तो गोपीभि - र्दुहितरमयासीत् कमलभूः । यदादेशादेतजगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह विषमो मन्मथभटः ॥ ५२९ ॥ ( शिखरिणी ) तत्प्राप्युपायं स ध्यात्वा, कंचिच्चेतसि शोच्यधीः । हित्वा कदन्नवद् भोज्य - माचम्य च समुत्थितः ॥ ५३० ॥ विमनस्कमिवालोक्य, गंगादित्योऽन्वयुक्त तम् । किं व्याधिर्बाधते वाऽऽधिः, सम्यग् नाभोजि यत् त्वया ? ॥ ५३१ ॥ स मायी तं रहः स्माह, विघ्नं वीक्ष्य भवद्गृहे । कथं भुंजे यतो याज्यं - स्नेहो मामपि बाधते ॥ ५३२ ॥ को विघ्नः कथ्यतां तथ्य — मिति श्रेष्ठिनि पृच्छति । आगच्छेर्मठमाख्यामीत्युक्त्वाऽगाद् गुरुराश्रमम् ॥ ५३३ ॥ गंगादित्योऽथ तत्पार्श्व, श्रित्वा प्रश्नयति स्म तम् । गुरो ! निगद्यतां सद्यः कः प्रत्यूहोऽस्ति मद्गृहे ? ॥ ५३४ ॥ सुशर्माऽऽचष्ट दुष्टस्तं, किमहं करवै वद । एकतो मे व्रतभ्रंशोSन्यतस्तव कुलक्षयः ॥ ५३५ ॥ गृहस्थचिंताकरणाद्, याति जीवितवद् व्रतम् । तां न मे तन्वतस्त्वेतत्, क्षीयते निखिलं १ परिव्राजः. २ इच्छाप्रतिघातं कृत्वा ३ जग्धिवान्. ४ युक्तम्. ५ दूरं संजातं यस्य स दूरितः " तदस्य संजातं तारकादिभ्य इतच्”. ६ प्रकटयित्वा . बध्नाति ७ जुगुप्सितः ८ शोच्या शोचनीया धीर्यस्य सः ९ अपृच्छत् १० यजमान ( भक्त ) स्नेहः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy