________________
41.9CCESS-250
कृमार- त्यप्सरसौ जाते, चारुतारुण्यतः शुभे ॥ ५०९ ॥ येष्वंगेषु न लावण्य-मसंपत्त्या विधिय॑धात् । हेलयैवाहितं तेष्व-प्यहो पालच तेद्यौवनश्रिया ॥५१०॥ इतश्च गंगादित्यस्य, गंगातीरवनांतरे । सुशमोख्यः सुधमोऽस्ति, परिबाडू गुरुसत्तमः॥ ५११॥
तत्र गत्वा स्वयं श्रेष्ठी, तं नमस्कृत्य भक्तितः । अत्यर्थमर्थयामास, भुक्त्यर्थ स्वीयवेश्मनि ॥५१२ ॥ ऊचे सुशर्मा धर्मज्ञ,दा ॥१०२॥
भक्तस्यैतत् तवोचितम् । परं गृहिगृहं गंतुं, यतीनां नास्ति योग्यता ॥५१३॥ यतित्वं नाशयत्याशु, स्तोकोऽपि गृहिसंगमः। तृणौघं निर्दहत्येव, हुताशनलवोऽपि हि ॥ ५१४ ॥ द्वाविमौ पुरुषो नैव, स्वार्थसार्थसमर्थकौ । यतिः संगपरः शश्वद, गृहस्थः संगवर्जितः ॥ ५१५ वदंतमेवं निर्व्याजं, परिव्राजं बलादपि । बुभोजयिषया श्रेष्ठी, निग्ये स्वगृहमाग्रहात् ॥५१६॥ तं महेशमिवाध्यक्ष, कल्याणमिव मूर्तिमत् । दृष्ट्वाऽजनिष्ट तुष्ट्योच्चैः, पुष्टं श्रेष्ठिकुटुंबकम् ॥५१७ ॥ मूर्तभक्तिरसेनेव, |पयसा तत्पदौ स्वयम् । प्रक्षाल्य परमे स्थाने, श्रेष्ठी भोक्तुं न्यवीविशत् ॥५१८॥ सत्कवेः काव्यवद् वर्ण-नीयवर्ण सुसंस्कृतम् । रसाढ्यमशनं भोक्तुं, सुशर्मा स प्रचक्रमे ॥५१९ ॥ अनास्वादितपूर्व त-दमन्नानारसं व्रती। माधुयेंकरसां मेने, सुधां तस्य पुरस्तृणम् ॥ ५२०॥ सपुत्रः सकलत्रोऽपि, श्रेष्ठी तद्भक्तिमाचरन् । व्यजनानिलमाधत्तं, युवामि
त्यूचिवान् सुते ! ॥ ५२१॥ श्रृंगारयंत्यो श्रृंगार-मप्यात्मीयांगसंगतः । उद्वेलयंत्यौ वक्रंदु-कात्या स्नेहमहोदधिम् ॥ GIn५२२॥ मंत्राक्षतैरिव क्षिप्तै-चंचलैर्लोचनांचलैः। मोहयंत्यो प्रति मुह-मुनीनामपि मानसम् ॥ ५२३ ॥ परिव्राजः।
G ॥१०२॥ । १ अतिविभवाभावात्. २ लावण्यम्. ३ भोक्तुं प्रयुक्त इति भोजयति, भोजयितुमिच्छतीति बुभोजयिषतीति णिजन्ताद भुजः सन् ततो 'ऽप्रत्ययादि'त्यप्रत्ययस्तत 15 आए बुभोजयिषा तया. ४ रम्ये स्थाने तं, प्र. रहःस्थाने तं, प्र. ५ कुरुतम्. ६ पुत्र्यौ ! ७ शृंगारयत इति शृंगारयंत्यो. ८ शृंगाररसम्-आभूषणं च.
4584