SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कुमार सर्ग. ५ पंचमे श्रीसदासदः ॥४८०॥ षष्ठे रत्नादिसद्धस्तु-कोश निधिपतेरिव । पश्यन् प्रविष्टवान् मंत्रि-नंदनः सप्तमे क्षणे॥४८॥ पालच० 18| त्रिभिर्विशेषकम् ॥ स तत्र स्वर्णपल्यंक-विश्रांतं करभीयुगम् । हेमशृंखलनद्धांहि-द्वंद्वं दृष्ट्वा विमृष्टवान् ॥ ४८२ ॥ किं मोहः, किमु कौतुकं, किमु मनःसंकल्पना, किं भ्रमः, किं स्वमः, किमु शांबरी, किमु कला काऽपींद्रजालं किमु । दृग्बंध: ॥१०१॥ किमु, किं मैतिव्यवसितं, किं वेषकृत्कैतवं, किं चित्रं, किमु देवताकृतमिदं, किं वा परं किंचन ॥४८॥ (शार्दूल०) सर्वशून्ये पुरेऽत्रैतुं, प्रभविष्णु रोऽपि न । किं पुनः करभीयुग्म-मुपर्यारोदुमक्षमम् ॥४८॥आनीयतेह केनेदं, पल्यंके केन चास्यत। समनह्यत केनेत्थं, श्रृंखलेनेशं किमु ॥ ४८५ ॥ शय्यासे१षि दासेरी-द्वंद्व किं सृजतीति सः । ध्यात्वा प्राप्तोऽन्तिकेऽद्राक्षीत् , तन्नेत्रे ससिताञ्जने ॥ ४८६ ॥ तयोः पार्थे च धवल-कृष्णाञ्जनसमुद्गके । स्वर्णाञ्जनशलाकाठ्ये, दृष्ट्वा मंत्रिसुतोऽमृशत् ॥४८७॥ इमे केचित् स्त्रियौ नूनं, श्वेताञ्जननियोजनात् । कोऽपि सिद्धः सुरो वाऽपि, करभीचकृवान भीः ॥४८८॥ कृष्णाञ्जनेन चानेन, जाने स्वमतिवैभवात् । इमे रूपं प्रपद्येते, सद्यः स्वाभाविक पुनः॥ ४८९ ॥ किमञ्जनं निवेश्यैत-टू नेत्रयोः करवै स्त्रियौ। स्वदाक्ष्यस्याञ्जनस्यापि, पश्याम्यतिशयं स्वयम् ॥४९०॥ पिशाच्यावथ राक्षस्या-वेते भूत्वाऽञ्जनात्किल । मामग्राच्चेद् ग्रसेयातां, कः स्यान्मे शरणं तदा ॥ ४९१॥ एवमेव विमोक्ष्ये चेत्, तीन्तर्मनसं मम । एतच्छल्यमिवातुल्यं, यावज्जीवं व्यथिष्यते ॥४९॥ प्रियं वाऽप्यप्रियं वाऽस्तु, करिष्याम्येव साहसम् । न हि कातर्यतः किंचिच, छ्रेष्ठं सिद्ध्यति । १श्रीः सीदति अस्मिन् तत् श्रीसद तदस्ति यस्मिन् सदसि तत् श्रीसदासदः-लक्ष्मीगृहस्थानं, तत्. २ कक्षायाम्-विभागे (माळे). ३ उष्ट्रीयुगलम् . ४ अज्ञानसू.। १५ मिथ्याज्ञानम्. ६ इन्द्रजालप्रकारामाया शाम्बरी. *मतिवंचनम्, ७ रूपान्तरकृतू. ८ ईदृक्किमस्ति. ९ उपविष्टम्. १० भयरहितः. ११ एततू-करभीयुग्मम् SACROSSROSHDSASUR ॥१०१॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy