________________
मृतो हि सः ४६६ ॥ भस्माप्यहिहतं हंतृ-शिरो यद्यधिरोहति । निराकृतः कृती तर्हि, न तत्प्रतिचिकीः किमु ॥ ४६७॥ विमृश्यैवमनुक्त्वैव, निरीय च तदालयात् । स्वमणिग्रहणोपायं, सुमित्रो ध्यातवान् पुनः ॥ ४६८ ॥ वीरांगदोऽस्ति | मन्मित्र-मत्र धात्रीधवोऽधुना । तस्मै निवेद्य सद्योऽपि, कर्षये किमितो मणिम् ॥ ४६९ ॥ यद्वा तस्य वयस्यस्य, संगस्ये न्यकृतः कथम् । मित्राश्रयोऽपि यल्लज्जा-वहः स्याद्व्यसने सताम् ॥ ४७० ॥ वयस्यं न श्रयेद् दुःस्थो, महानिति मतिर्मम। कृशः शशी श्रयन्मित्रं, स्वं नामापि विलुपति ॥४७१॥ तस्माद् भ्रान्त्वा भुवं कांचित् , कलयित्वा कैलां कलाम् । वेश्यातो मणिमादास्ये, संगस्ये सुहृदस्ततः ॥४७२॥ ध्यात्वेति पुरतस्तस्मात्, प्रस्थाय सचिवात्मजः।क्रमात् क्रामन् महीचक्र, स्फुरत् प्राप पुरः पुरम् ॥ ४७३ ॥ अत्युच्चस्वर्णशालाढ्यं, रत्नोरुकपिशीर्षकम् । स्वर्गगंगायितैश्चैत्य-ध्वजचेलांचलैर्लसत् ॥४७॥ प्रेक्षमाणः पुरं दूराद्, रंगतो गोचरं गतः। सुमित्रोऽमंस्त तच्छून्यं, नृतिरश्चामसंचरात् ॥४७५॥ युग्मम् ॥ इदमीहक कुतः शून्य-मिति विस्मितमानसः । सोऽन्तर्विवेश पूर्लक्ष्म्या, कृष्यमाण इवोच्चकैः॥ ४७६ ॥ श्रीपंथे श्रीपेथे स्फारान् , मुक्तौघान् जवनालवत् । रैभारान् क्षुद्रगिरिव-न्मणीनुपलखंडवत् ॥ ४७७ ॥ कर्पूरादीन् लवणवत्, क्षौमराशीन् वराशिवत् । पश्यन् मानपश्यंश्च, भूपवेश्मनि सोऽविशत् ॥ ४७८ ॥ युग्मम् ॥ तस्मिन्नाद्ये कणस्फार-कोष्ठागारपरंपराम् । द्वितीये कांस्यताम्रादि-विचित्रामत्रमंडलीम् ॥ ४७९ ॥ तृतीये रूप्यरूमादि-पात्राढ्यं च महीनसम् । तुर्ये क्षौमादिवस्त्राणि
१ सूर्यम्. २ खकीयम्. ३ मनोहराम्. ४ राजमार्गे. ५ वीप्सायां द्वित्वम्. ६ प्रचुरान्, ७ जवधान्यवत्. ८ स्थूलवस्त्रवत् ९ सुवर्णादि. १० अन्नपचनगृहम्, |११ कोषेयादिवस्त्राणि.
सायन मानपश्यंभारान् क्षुद्रगिरिव पश पूर्लक्ष्म्या, न्य, ऋतिरश्चामसंचारतश्चत्य-ध्वजचेलान् महीचकं, करता