SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तयेति ACCECAUSAM CAMERRIAGRARIA कुमार ॥ ४५२ ॥ त्वद्दत्त्या पूर्यतां चौर्या-न्माऽस्मल्लोकं कलंकय । अस्मद्गद्रेहेऽपि चेच्चौर्य, तमोऽरौ न हि किं तमः॥४५३॥ तयेति पालच. ४ हक्कृितस्तूष्णी-मपुष्णान्मंत्रिनंदनः। अतिधूर्तोऽपि घृष्टोऽन्य-च्छरणं कुरुते हि किम् ? ॥ ४५४॥ निःस्वेनानेन किं कार्य-मिति ध्यात्वाऽथ कुट्टिनी । स्वदासीः प्रेरयामास, तदवज्ञाकृतेऽन्वहम् ॥ ४५५ ॥ अवामंसत दास्यस्तं, स्नानपाना॥१० ॥ दिकर्मसु । आदिष्टाश्चावदन् किं न, त्वं करोषीति रोषतः॥ ४५६ ॥रतिसेनामपास्यैका, सर्वेषामप्यनादरम् । पश्यन्नश्यतमानंदो, दध्यौ धीसखनंदनः ॥ ४५७ ॥ अनयाऽवज्ञया नूनं, वृद्धैव मणिमग्रहीत् । सिद्धेच्छा चापमानान्मां, निर्विवासयिषत्यतः॥ ४५८ ॥ अहो जातिरहो भौति-रहो स्थितिरहो मतिः। अहो वंचनचंचुत्वं, पण्यस्त्रीषु प्रर्सपैति ॥ ४५९॥3 |पश्यत्यर्थकृते सुरानिव गलत्कुष्टानपि प्राणिनो, निःस्वान् दासवदस्यति स्वसदनात् प्राग्दत्तवित्तानपि । न स्नेहेन न विद्यया न रमया न प्रज्ञयाप्यात्मसाद्, विश्वांधकरणीह पण्यरमणी धात्रा कुतो निर्ममे ॥४६०॥(शार्दूल०)मद्यमांसमदमत्सरमायामोहमंडनमनोभवमुख्यान् । आश्रिताऽपि बहुशोऽपि मकारान्, किं ममत्वमयते न पणस्त्री ॥ ४६१॥ (स्वागता) अनया मणिमादाय, वंचितोऽहं न केवलम् । स्वात्माऽपि यद् विनाऽऽम्नायं. नायं दास्यति किंचन ॥४६२॥ यद्वा निंदामि किं वेश्यां, हैवं निंदामि न किं हहा । कामं कामान्धलोऽहं यः, कामये पण्यकामिनीम् ॥ ४६३ ॥ असल्लेश्या श्रिता वेश्या, येन धर्मजुषाऽपि हि । गृहीतो नियतं तेन, नरकप्राप्तिलग्नकः॥४६४ ॥ तथापि पापिनीमेनां, विगोप्यं निखिले पुरे । गृह्णामि चेन्न रत्तं स्वं, मतिर्मे तर्हि गर्हिता ॥ ४६५॥ उपकृत्युपकत द्रा-गपकर्तुं च वैरिणि । प्रभविष्णुनें यः प्राणी, जीवञ्चपि ८१ सूर्ये. २ रीतिः. ३ वचननिपुणत्वम्. ४ प्रवर्तते. ५ आत्माधीना न भवतीति शेषः. ६ कस्मात्कारणात्. ७ गच्छति-प्राप्नोति.८ अशुभाध्यबसाया.९ प्रतिभूः.१० जुगुप्स्य. त्तमानदो. आदिष्टाश्चावदन किं न, त्वरा भारयामास, तदवज्ञाकृतेऽन्वहम न हि किम् ? ॥ ४५४ ॥ नि A CARA ॥१०॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy