SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तयोरिव ॥ ४३७ ॥ स तयाऽत्यर्थमभ्यर्थ्य, निजाssवासे न्यवास्यत । चिंतामणिं स्वयं प्राप्तं, मंदिरे कोऽवमन्यते ॥ ४३८ || स्नानप्सानादिभिः कृत्यैः, स्वयं स रतिसेनया । तथाऽसेवि यथा मेने, तां तदैव वशंवदाम् ॥ ४३९ ॥ मणिमाराध्य स स्वैरं ददौ श्रीपतिवद् धनम् । भोगाभोगं तयोस्तेनं तद्वृद्धा पर्यपृपुरत् ॥ ४४० ॥ सवित्री रतिसेनाषा, याबद् धनमयाचत । तावलक्षं च कोटिं च सुमित्रो हेलया ददौ ॥ ४४१ ॥ तस्य कल्पद्रुमस्येव, दानावू वृद्धाऽतिविस्मिता । दध्यौ न दृश्यते पार्श्वे, धनमस्य न चार्जना ॥ ४४२ ॥ स्वेच्छं यच्छत्ययं द्रव्यं, यत्तदस्य विर्मृश्यते । चिंताश्माथ निधिः सिद्धो रसस्तुष्टं सुरादि वा ॥ ४४३ ॥ मया सम्यगिदं ज्ञेयं, जरतीति विमृश्य सा । दासीं प्रेष्य धनं किंचिद्, ययाचे सचिवामजम् ॥ ४४४ ॥ स द्रव्यात्यै रहः स्थित्वा मणिं येष्टुं प्रचक्रमे । विवरे वीक्ष्य तं वृद्धा, लास्यामीति हृदाऽमृशत् ॥ ॥ ४४५ ॥ सुमित्रोऽपि तदर्थाऽन्ते, तदधिष्ठायकार्पितम् । द्रव्यं कर्मकरीहस्ते, यथाकामं समर्पयत् ॥ ४४६ ॥ अन्येद्युः स्नातुमासीने, तस्मिंस्तद्वसनाऽञ्चलात् । तद्रलमग्रहीदक्का, कर्करं न्यस्य तत्पदे ॥ ४४७ ॥ स्नात्वा सुमित्रो वस्त्रांते, ग्रंथिं निर्वर्ण्य तादृशम् । मणिस्तथैव मेऽस्तीति, मुग्धधीर्न व्यलोकयत् ॥ ४४८ ॥ तया निर्वासनकृते, याचितः स पुनर्धनम् । अर्चाक्षणे मणि पश्य - नपश्यत् कर्करं किल ॥ ४४९ ॥ दध्यौ च शून्यवज्जज्ञे, मणिर्मे किमु कर्करः । किं वाऽऽदाय मणि कोऽपि, दुष्टधीर्वद्धवानिमम् ॥ ४५० ॥ ततः सुमित्रः प्रत्येकं, प्रोचे वृद्धापरिच्छदम् । आत्तं स्याद् यदि केनापि, रलं मे तर्हि दीयताम् ॥ ४५१ ॥ भवदाज्ञां न विद्मस्तेंद्, वदतीति परिच्छदे । तन्निशम्य सुमित्रं सा, वृद्धा क्रुधाऽभ्यधादिति ॥ १ भोगविस्तारम् . २ धनेन ३ तस्या- रतिसेनाया वृद्धा माता. ४ तर्क्यते ५ पूजयितुम् ६ मणिम् ७ तत्स्थाने ८ दृष्ट्वा ९ भवच्छपथः १० रत्नम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy