SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥९९॥ GARIKAARAKA रिति संबोध्य, कथंचित् स महीपतिः। उत्तोरणपताकाङ्क्ष, स्वपुरं प्रत्यनीयत ॥ ४२३ ॥ देहेन रूपगेहेन, लोकप्रीणैस्तथा सर्ग.५ गुणैः । पुरस्य पौरस्त्रीणां च, हृदयं प्रविवेश सः॥ ४२४ ॥ असौ नृपगृहे सिंहा-सनस्थः सुरबिंबवत् । महेन महतामात्यैः, सपौरैरभ्यषिच्यत ॥ ४२५ ॥ घनाघनोदके तस्मि-नृपे स्फुरति सर्वतः । तापव्यापविपन्मुक्तं, युक्तं जज्ञे महीत लम् ॥ ४२६ ॥ भूमेरप्सरसो देव-स्त्रियो वा निमिषदृशः। कुमार्यः पर्यणीयंत, वीरांगदमहीभुजा ॥ ४२७ ॥ कमलाPIभोगभाजोऽपि, तस्य हुन् नीरधेरिव । और्ववच्छोषयामास, सुमित्रविरहोऽन्वहम् ॥ ४२८ ॥ अथास्ताचलचूलाग्र चुंबिन्यंबुजबांधवे । पुरं कुंजरवत् कुंजा-निर्गत्यागात् स मंत्रिसूः॥ ४२९ ॥ निशम्य तत्र कस्माच्चिद्, रतिसेनेति नामतः। पुरुषद्वेषिणी पण्य-स्त्रियं स्त्रणकभूषणम् ॥४३०॥ तल्लावण्यरसास्वाद-सादरे लोचने वहन् । मार्रवत् स्फारशृंगार-सारस्तद्वारमार सः॥४३शा युग्मम् ॥ भूमिष्ठमिव देवं तं, कांतं दृष्ट्वाऽतिहृष्टहृत् । मध्येसौधं समाकार्य, रतिसेना पराऽमृशत् ॥ ॥४३२॥ आस्यं पर्वशशी, विलोचनयुगं विस्मेरमिंदीवरं, कंठः कंबुरुरश्च कांचनशिला, स्कंधौ च पूर्णी घटौ । वाहू |शौर्यगजेंद्रयंत्रणमहाऽऽलाने, करौ चाऽरुणाऽ-म्भोजे, वर्म सुधाञ्जनं नयनयोः, केनैष सृष्टो युवा ॥४३३॥(शार्दूल०)हेप यंती रतिमपि, श्रिया तां प्रेक्ष्य सुंदरीम् । सुमित्रोऽप्युद्यदानंद-संदोहो ध्यातवान् हृदि ॥४३४॥ सेनैव रतिसेनेयं, स्मरस्य त्रिजगजये । यस्याः कटाक्षनाराचा, दुस्सहास्त्रिदशैरपि ॥ ४३५ ॥ नेयं स्त्री यदि वा किंतु, शृंगाररसवाहिनी । यस्या | SIM९९॥ लावण्यपूरेऽस्मिन् , मजति युवद्गजाः ॥४३६॥ तयोचिंतयतोरेवं, मिथो दर्शनमात्रतः। निस्सीमः समभूत् प्रेमा, पूर्व संग १ वर्षणशीलमेघोदके (तज्जलतुल्ये ). २ चेष्टमाने-वर्तमाने. ३ वडवानलवत् . ४ सूर्ये. ५ स्त्रीणां समूहः स्त्रैणम् . ६ कामवत् . . प्राप. ८ सर्वलोहमयबाणाः
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy