SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ संपादकोऽस्ति मे । तत्प्रसादात् कियत्कालं, रमे स्वैरममर्त्यवत् ॥ ४०९॥ उत्तार्य विपदंभोधि, राज्यं प्रापय्य चोजितम् । इदानीं मुंचतोऽप्येनं, स्वामिनं मे न दूषणम् ॥४१०॥ इत्यामृश्य सुमित्रोऽगाद्, वेगात् कुंजांतरे क्वचित् । नमल्लोकमुखाऽऽलोक-व्यग्रे वीरांगदे सति ॥४१॥ पडिः कुलकम् ॥ अथापश्यन् सुमित्रं तं, शब्दयित्वा मुहुर्नुपः । आसन्नानादिशन्मित्र-मत्र कुत्रापि दृश्यताम् ॥ ४१२॥ सुमित्रैहि सुमित्रही-त्युच्चरंतः पदे पदे । बभ्रमुस्तत्कृते तेऽन्त-र्वणं वनचरा इव ॥ ४१३ ॥ अदृष्ट्वा नष्टवत् ते तं, नास्तीति प्रोचिरे नृपम् । गतसर्वस्ववत् सोऽपि, मानसे दुःखमानंशे ॥४१४॥ विललाप च तत्कालं, सुमित्र ! त्वां विनाऽधुना । वैकल्यं कलयन्नस्मि, देहि वाक्यमुपेहि च ॥ ४१५॥ आजन्म प्रतिपाल्य मैत्र्यमसमं तस्मिन् प्रवासक्षणे, पित्रोः स्नेहभरं धनं तनुसुखं मुक्त्वाऽखिलं मत्कृते । मैर्षित्वा व्यसनं मया सह महत् कां8 तारसंचारजं, राज्ये जातवतीह मे विमुखतां प्राप्तोऽसि कस्मात् ? सखे ! ॥४१६॥ (शार्दूल०)राज्यदायिमणीदाना-दुपकृत्य |ममाधुना। भीत्या प्रत्युपकारस्य, त्वमवश्यं पलायथाः॥४१७॥ स्थितिः सतां कॉप्युपकृत्य यत्ते,प्रयांति तत्प्रत्युपकारभीताः। | निर्वाप्य पृथ्वीं तपतापतप्तां, न वारिदा नेत्रपथे स्फुरंति ॥४१८॥(उपजातिः)वीरांगदस्ततोऽवोचद्, यूयं व्रजत मंत्रिणः!। न मित्रेण विना कार्य-मैश्वर्येणामुना मम ॥४१९॥ ते तं विज्ञपयामासुः, स्वामिन् ! मा स्मेदृशं वद । दुर्लभा खलु राज्यश्री, पुण्यैः पृथुतरैरपि ॥ ४२०॥ मित्रं तव सुमित्रोऽयं, नामतो नार्थतःप्रभो!। उत्सवेऽस्मिंस्तवागच्छत् , तुच्छबुद्धिःपलाय्य यः ॥ ४२१॥ भाँगधेये, तवामेये, जाग्रत्यन्येऽपि भाविनः। वयस्याः सरहस्यास्तत् , प्रसीद पुरमाश्रय ॥ ४२२॥ सचिवे १ प्राप. २ विकलतां धारयन् . ३ सहित्वा. ४ मर्यादा. ५ अनिर्वचनीया. ६ सूर्यतापोष्णाम्. . भाग्ये. ८ भविष्यन्ति. COACHCCCCCAGRA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy