________________
SARIUSSESARRIAGES
B॥ ३८ ॥ यत्रासनानि हैमानि, रानी चौऽमत्रमंडली । श्रृंगारवेदी माणिक्य-मयी चित्तं हरत्यलम् ॥ ३८१॥ मन्ये तस्याल श्रियं वीक्ष्य, स्वर्विमानापमानिनीम् । देव्योऽपि ताः स्वयं स्थातं. कामयांचक्रिरे चिरम् ॥ ३८२ ॥ देवीभिसत्र तौ नीती, पश्यंतौ त्रिदिवश्रियम् । नश्यन्निमेषदृक्त्वेन, क्षणं जातौ सुराविव ॥ ३८३ ॥ देव्यस्तौ तैलपिष्टाभ्या-मभ्यज्योद्वर्त्य च स्वयम् । देववत् स्पयामासु-नीरहेमघटोज्झितैः ॥ ३८४ ॥ निवास्य वाससी दिव्ये, गंगोर्मी इव निर्मले । लिप्त्वा च चंदनाद्यैस्ता, भूषणैस्तावभूषयन् ॥ ३८५॥ एवं तौ स्नातलिप्तालं-कृतांगौ त्रिदशोपमौ । इहापि समजायेतां, कुमारौ मणिवैभवात् ॥ ३८६ ॥ स्फारवर्षोपलमुखी, पक्काम्रशकलाधरा । मोदकोच्चकुचा मुद्ग-दालीनीलाभकंचुका ॥ ३८७ ॥ मंडकाच्छादना भक्त-क्षौमाऽऽनायि तयोः पुरः । दिव्या रसवती देव-स्त्रीभिर्वारवधूरिव ॥ ३८८ ॥ प्रागभुक्तां रसाढ्यां तां, स्वैरं रसयतोस्तयोः। रसज्ञाऽप्यरसज्ञाऽऽसी-दहो माधुर्यमूर्जितम् ॥ ३८९ ॥ वीरांगदं हसित्वोचे, सुहृत् स्वामिन् ! | दिनत्रयम् । क्षुद्वानाऽऽसीः कणेहत्य । ततोऽश्नीया यथारुचि ॥ ३९०॥ सम्यगाचम्य तांबूले, ताभ्यामास्वादिते सति । सुमित्रस्मरणादेव, देवः सर्व तिरोदधे ॥ ३९१॥ दृश्येऽप्यदृश्यतां याते, तस्मिन् जीमूंतजालवत् । वयस्यं तद्रहस्यं स, प्रश्नयामास भूपभूः ॥ ३९२॥ विश्रम्यतां क्वचिद् वच्मि, यथेति सुहृदोदितः। स विशश्राम चूतदु-तले निद्रां जगाम च ॥ ॥ ३९३ ॥ सुमित्रोऽपि निविश्यास्य, सन्निधौ धीनिधिहृदि । राज्यं भावि कथंकार-मिति ध्यायन्नवास्थित ॥ ३९४ ॥
१ भोजनपात्रसमूहः. २ आभूषणादि सज्जितुं वेदिका. *स्ववि०प्र. ३ अभ्यंगं कृत्वा. ४ परिधाप्य. ५ मणिसामर्थ्यात्. ६ अभिलाषातिशयं हवा. ७ मेघसमूहवत्. ८ स्थित्वा.९ तिष्ठति स्म.