SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ रीतिभत । सुमित्रो यामिकत्वेन, तस्थौ तत्पारिपाश्चिकः॥ ३२८ ॥ अहं राजाऽस्म्ययं राज-सूनुः श्रांतः करामृतैः ।। इमं निर्वापयामीति, मन्ये सोमस्तदोदगात् ॥ ३२९ ॥ निष्कलंकः कुमारस्य, मुखेंदुर्मा कलंकिनम् । हसिष्यतीति भीत्येव, मंदमिंदुःखमुद्ययौ ॥३३०॥ अयं चन्द्रोदयेऽस्वाप्सीद्, विष्ण्येऽरण्येऽपि सोऽस्त्विति । नूनं व्यधाद्विधिस्तस्यो-परि चंद्रोदयं तदा ॥ ३३१॥ सांद्रैः प्रक्षालितं चांद्रे-ज्योत्स्नाजालै लैरिव । घटितं स्फटिकेनेव, तदा रोदोऽन्तरं बभौ ॥ ३३२॥ चंद्रातपेऽप्यतंद्रालु-द्युतिद्योतितदिङ्मुखः । अथाऽऽगत्य सुरः कोऽपि, सुमित्रमिदमूचिवान् ॥३३३॥ अत्रास्म्यहं वटे यक्षो, मदीयं स्थानमागतः। कुमारः पुण्यसारोऽय-मातिथेयीमतोऽर्हति ॥ ३३४ ॥ सुखं सोषुप्यमाणोऽस्ति, सखे ! वीरांगदोड-13 धुना । मया तथ्यं किमातिथ्यं, प्रथ्यं कथ्यं त्वया मम ॥ ३३५ ॥अहो मूर्तिरहो स्फूर्ति-रिति चित्रीयमाणहृत् । नत्वा तं महतीभक्तिः, सुमित्रः प्रोचिवान् वचः ॥ ३३६ ॥ भाग्यसौभाग्यसौराज्य-लक्ष्मीसुखसुतादयः । सर्वेऽपीपल्लभा भावा, दुर्लभं देवदर्शनम् ॥ ३३७ ॥ तप्यते कतिचित्तपांसि कतिचिन्मंत्रान्मुदोपासते, विद्यां केऽपि जपंति केऽपिदहने मांसं निजं है जुह्वति । स्थित्वा प्रेतवने नयंति कतिचिध्यानेन सर्वो निशां,मयोनांन तथापि दर्शनपथं प्रायःश्रयंते सुराः॥३३८॥(शार्दूल०) ततो निधिमिव प्राप्य, दुरापं तव दर्शनम् । देव ! संपन्नेवानस्मि, कृतार्थःप्रार्थये किमु॥३३९॥देहीति दानक्षण एव रम्यं, वचो न याचावसरे कदाचित् । अयेव भद्रंकरमिंद्रचापं, रात्री पुनदृष्टमरिष्टहेतुः ॥ ३४० ॥ (उपजातिः) तथापि १ परिपार्श्व-पार्श्व व्याप्य वर्तते इति पारिपाश्विकः. २ गृहे. ३ भाग्यस्य सौभाग्य-सुन्दरता. ४ सुलभाः, ५ संपूर्णकामः, ६ त्वमस्मै देहीति खसेवकादेः पुत्रादेवी | कथनं सुन्दर-दानक्षणे दातृतया कथनं-वचनं सुंदर, न पुनः मां देहीति वचनं याचकतया उक्तमित्यर्थः,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy