________________
कुमार
सर्ग.५
पालच०
॥९५॥
Anortontonante
तमः॥३१५॥ अद्यास्मद्भाग्यभंगीभि-रंगीचक्रे किमु व्ययः । यदस्मत्पुरतो यासि, त्वं तात इव वत्सलः॥ ३१६॥ इति विज्ञापिनः पौरान , गुणश्रेणिवशंवदान् । कथंचिदपि संस्थाप्य, नगरात्तौ निरीयतुः ॥ ३१७॥ षडिः कुलकम् ॥ गोष्टया सुधासधर्मिण्याs-न्योन्यं संतन्यमानया । स्थानस्थाविव तौ मार्ग, नाज्ञासातां मनागपि ॥ ३१८ ॥ आक्रम्य कियती भूमि, तौ नृपामात्यनंदनौ । राजधानीमिव मिया-मरण्यानीमवापतुः॥ ३१९ ॥ तरूणां यत्र बही श्रीः, श्वापदानां स्वतंत्रता । अंधकारस्य साम्राज्यं, विपदां परमं महः ॥ ३२०॥ अल्पीयस्यामतीतायां, तस्यां ताभ्यां शनैः शनैः। ब्रुवन्निव भवास्थैर्य, दिनांतस्तावदापतत् ॥ ३२१॥ उदयाभ्युदयव्ययान-हं यदि सूरोऽपि लभेऽन्वहं ततः। कतरः स्थिर इत्युदीर-यन्निव तौ स्वेन रविस्तदास्तवान्॥३२२॥(गीतिः)पत्यावस्तमिते शूरे, तद्वियोगमसासहि दिनश्रीः प्राविशन्नूनं, सांध्यरागहुताशने ॥ ३२३ ॥ पित्रोरपि हृदि प्रीतिः, स्त्रीभावान्मद्वदस्थिरा । वदंतीवेति तो पत्रि-ध्वानैः संध्याऽप्यगात्वचित् ॥ ॥ ३२४ ॥ 'मित्रेऽस्तमितवत्याशु, तिमिरोत्करकैतात् । लोकः प्रसृत्वरास्तोक-शोकः स्थानेऽभितोऽभवत् ॥ ३२५ ॥ दृष्ट्वा पश्चिमपाथोधौ, नूनं तरणिमजनम् । तदुद्दिधीर्षयेवाभ्रे, तारकाः प्रदधाविरे ॥ ३२६ ॥ एवं प्रदोषे 'सोन्मेषे, न्यग्रोधस्य तले क्वचित् । सुप्तो वीरांगदो वस्त्र प्रस्तरे स्मृतदैवतः ॥ ३२७ ॥ नास्ति जागरतो भीति-रिति सन्नीति
१नाशः. २ वशीभूलान्. ३ भयानाम्. ४ महोत्सवः. ५ संसारानित्यत्वम् . ६ अतिशयेन सहते इत्येवं शीलः सासहिरिति त्रिलिंगे निपात्यते, न सासहिः| असासहिः, ७ उभी कुमारी.८ पक्षिशब्दैः. ९ सूर्ये. १० गतवति ११ मिषात् . १२ प्रकाशः. १३ स्थाने (अव्ययम् ) उचितमित्यर्थः, १४ उद्धर्तुमिच्छणा. १५ ईषप्रकाशयुक्त रात्रिप्रथमभागे,