________________
ठुलं पुराऽप्यासी-न्मच्चित्तं देशदर्शने । ताताऽऽदेशस्तु योऽत्रायं, स दुग्धे शर्करोपमः ॥३०३॥ प्रौढा श्रीश्चतुरैः समं परिचितिर्विद्याऽनवद्या नवा, नानाभाषितवेषलिप्यधिगतिः कुंदावेदातं यशः। धीरत्वं मनसः प्रतीतिरपि च स्वीये गुणौधे | सतां, मॉनात् को न गुणोदयःप्रसरतिक्ष्मामंडलालोकनात्॥३०४॥(शार्दूल०)अचेतनोऽपि वातश्चेद्, वने भ्राम्यन् ससौरभः।
सचेतनः पुमांस्तर्हि, भुवि क्रीडन्न किं गुणी? ॥ ३०५॥ तन्मित्र ! गच्छ गेहं त्वं, मार्गस्ते माऽस्तु दुःखदः। अहं देशांतरं Mयामि, पित्रादेशवशंवदः॥ ३०६ ॥ सुमित्रः प्राह किं स्वामिन् !, गच्छेत्युक्तमसईचः। विहाय देहिनं देहः, किं निः
स्नेहः प्रयाति हि ॥३०७॥ नावाऽपि दुःखकृद्भावी, त्वत्सेवारसिकस्य मे । दारिद्योपद्रवः किं स्यात्?, कल्पद्रुमजुषोऽ| गिनः ॥३०८॥ सप्रैतिष्ठं प्रतिष्ठस्व, यद्येवं तर्हि सत्वरम् । इत्युक्त्वा स समित्रोऽपि, कुमारः प्रस्थितस्ततः॥३०९॥ मुखश्रीः सदने याऽऽसीद् , दासीकृतसितद्युतिः । तयोः सैव प्रवासेऽपि, धीरिमाऽहो महात्मनाम् ॥ ३१० ॥ उत्सवे व्यसनेऽपि स्यात्, समं रूपं महीयसाम् । पूर्व मंथस्य पश्चाच्च, सैव मुद्रा महोदधेः॥ ३११ ॥ ज्ञात्वा तौ प्रस्थितौ संतो, तद्गुणग्राम-15 मोहिताः। उपेत्य बंधुवत् पृष्ठे, लोकाः शोकाद् व्यजिज्ञपन् ॥३१२॥ परोपकारिणां धुर्यः, शरण्यः शरणैषिणाम् । नयना. नंदनः क्वाऽसि, प्रस्थितो? नृपनंदनः॥३१३ ॥ प्रज्ञालस्याऽपि राज्ञोऽस्य, कुतोऽद्य जडिमाऽजनि । यत्त्वां देहादिवात्मानं, निर्वासयति मंदिरात् ॥ ३१४ ॥ सच्चक्रोल्लासके स्वामिन् !, प्रस्थिते त्वयि भास्वति । पुरे शोकमयं भावि, लोकांधकरणं
१ नवीना. २ ज्ञानम्. ३ उज्वलम्. ४ माननात् , मानोत्को, प्र. ५ वशीभूतः.६ अशोभनं वचः. ७ प्रतिष्ठया-मानेन सह यथा स्यात्तथा. धीरस्य भावः धीरिमाधीरत्वमित्यर्थः, शरणेषु साधुः शरण्य :, शरणागतत्राणकरणयोग्यः,
WARSASCIUGACARALIK