________________
सर्ग.५
कुमारपोलच.
॥ ९४॥
सताम् ॥ २८८ ॥ श्रुत्वैतन्मत्कृतं कृत्यं, तातः कुप्यति में न वा । इति जिज्ञासया तस्थौ, क्षणं तत्रैव भूपभूः ॥ २८९ ॥ शूरांगदोऽथ भृत्येभ्यः, श्रुत्वा तत्पुत्रचेष्टितम् । विकटभृकुटिव्यक्त-क्रोधस्तानभ्यधादिदम् ॥ २९० ॥ कुतोऽयं रेऽथ संजात-स्तनयोऽस्तनयो मम । पाटच्चरपरित्राणात्, प्राणहृद् योजनेऽजनि ॥ २९१ ॥ अन्यायी यदयं जातो, मत्तो न्यायैकजीवितात् । किमंगारमयी वृष्टिः, सा न सोमात्सुधामयात् ॥ २९२ ॥ मया निग्राहितं स्तेनं, रक्षन्नेष विशेषतः। अहो मामप्यवामस्त, तदयं द्विद सुतच्छलात् ॥ २९३ ॥ पितुः परोऽपि मान्यः स्या-नयी पुत्रोऽपि नानयी । भानोः शनिरसन् द्वेष्यः, कोकः सन्निति वल्लभः ॥ २९४ ॥ तद्भटा ! यात रे यूयं, प्रणिगद्य ममोदितम् । ममादेशेन तं देशा-निर्वासयत चौरवत् ॥ २९५ ॥ एत्य भूपभटास्तेऽथ, कुमाराय भयाकुलाः । कथंचित् कथयामासुः, सर्वमुवीपजल्पितम् ॥ २९६ ॥ निशम्य तद् भृशं तुष्टो, भूपभूर्लब्धराज्यवत् । यथेच्छमधुना धात्री, द्रक्ष्यामीति महोत्सवात् ॥२९७॥ तदाऽवादीत् सुमित्रस्त-महो देवस्य दौष्टवम् । गुणोऽपि दूषणीचक्रे, दुर्जनेनेव येन ही ॥२९८॥ गुण एव भवेत् प्रायः, प्राणिनां क्लेशहेतवे । वक्तृत्वमेव बंधाय, शुकानां यत् प्रगल्भते ॥ २९९ ॥ ततो वीक्ष्य निजं मित्रं, म्लानवकं दिनेंदुवत् । उन्निद्रपद्मवत् | स्मेर-मुखो वीरांगदोऽवदत् ॥ ३०० ॥ सखे !मा खिद्यथाः संतः, परस्योपचिकीर्षया । सहते दुस्सहं क्लेशं, पथिस्थफलितद्वत् ॥ ३०१॥ सतः परोपकारोत्था, विपत्तिरपि सुंदरा । गीर्वाणप्रीणनोत्पन्ना, क्षीणतेवामृतधुते ॥ ३०२॥ उत्कं
१ मह्यम् . २ विकटा-विकृता-विकराला. ३ चौररक्षणात् . ४ पुत्रोऽपि असन्-दुर्जन इति हेतोः पापमहत्वात् . ५ चक्रवाकः. ६ आनन्दात् . . देवेन. - निःशंकतया चेष्टते. ९ चंद्रस्य,
BANGLA
॥९॥