SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ৬+96 लोके च विश्रुतः । यदार्त्तस्य परित्राणं, धनैः प्राणैरपि ध्रुवम् ॥ २७५ ॥ शेषः स्वशेखरमाणं, रमणीं विवोढां, स्तंबेरमो द्विदशनीं, मृगराट् स्वशौर्यम् । साधुर्ब्रतं, भटजनः शरणागतं च, जीवन्न मुंचति परं म्रियते कदाचित् ॥२७६॥(वसंत ० ) विश्वे चात्ममैयेऽस्मिन् कः, पाल्यते कश्च हिंस्यते । कृपैव केवलं जन्या, सार्वर्जन्याऽऽश्रिते जने ॥ २७७ ॥ तद्यात यूयं राज्ञश्चेद् : बिभीथ बूथ मद्गिरा । बलाद् देवसुतोऽस्मत्तो, मलिम्लुचममुमुचत् ॥ २७८ ॥ इत्युक्त्वा प्रेष्य योधांस्तान्, स्तेनं वीरांगदोऽ | वदत् । अन्वभावि न वा चौर्य-सुखमेतत्त्वयाऽधुना ॥ २७९ ॥ दुर्ध्यानोदकसिक्तस्य, कुकर्मद्रोर्वधादिकम् । पुष्पमत्र फलं | प्रेत्य नारकी यातना घना ॥ २८०॥ सत्सूपायेषु धर्म्येषु, चौर्य कुर्वीत कः सुधीः ? । प्राप्तेष्वात्रेषु कोर्पु, कोऽद्यान्निंबफलोकरम् ॥ २८९ ॥ मया कृत्वा कियत्क्लेशं त्वमिदानीममोच्यथाः । पुनर्मोचयिता कस्त्वां, चरंश्चौर्य धृतो यदि १ ॥ २८२ ॥ प्राणापहारि तच्चौर्य, वर्जयित्वा विषोपमम् । साधो ! सुधोपमं धर्म, सेवस्व स्वप्रियंकरम् ॥ २८३ ॥ ततः प्रबोधपीयूष - | पानोन्मीलितचेतनः । वीरांगदं प्रणम्योच्चैः, प्रोचिवान् स मलिम्लुचः ॥ २८४ ॥ स्वामिंस्त्वं मे पिता माता, भ्राता प्राणप्रदोऽसि च । येन वैय ( वै व्य ) सनादस्मात्, कीनाशादिव रक्षितः ॥ २८५ ॥ भवेऽस्मिन्न भवेयुश्चेत्, साधवस्त्वादृशा धनाः । विपत्तनूनपात्ताप-तप्ता पृथ्वी कथं ? भवेत् ॥ २८६ ॥ निःस्त्रोऽहं जीवजीवातो—स्तव स्यामनृणः कथम् ? । चौर्यवर्जनमेवास्तु, मद्भक्तिस्त्वयि तत् स्थिरा ॥ २८७॥ ब्रुवतमिति चौरं तं सर्वांगीणस्वभूषणैः । सत्कृत्य स कृती प्रैषी-दहो वत्सलता १ परिणेता. २ हस्ती. ३ रक्षानिमित्तमागतम्. ४ आत्मतुल्ये, ५ उत्पाया. ६ सर्वजनानां हिता. ७ धर्मादनपेतेषु ८ मनोहरेषु ९ तस्मात् १० चौरः. ११ संसारे - जगति. १२ प्रचुराः, पक्षे मेघाः १३ विपत् एव ( तनूं न पाति-न रक्षतीति ) तनूनपात्- अभिः, तस्य तापस्तेन तप्ता. १४ भूमिः .
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy