________________
****
कथमेताहक्, शक्तिरस्य व्यवस्यति ॥ १९७ ॥ निरालंबस्थितिकला, गुरावास्ते न वेति नैः । संदेहं छेत्तुमेवैता-मसौ दर्शयति स्वयम् ॥ १९८ ॥ चंकासतीह सूरींदौ, कला एव न केवलम् । सर्वज्ञत्वमपि व्यक्तं, परचित्तावधारणात् ॥१९९॥ तदा तथैव सूरींदु-वर्षन्निव सुधाभरम् । सार्धं यामं विधत्ते स्म, व्याख्यां रेसतरंगिणीम् ॥ २०० ॥ अथासनं तमध्यास्य, गुर्जरेशोऽवदत् पुरः। स्मितपूरच्छलात्पुष्प-प्रकरं विकिरन्निव ॥२०१॥ कलावानपरस्तावत् , कलाशालीदुवत् प्रभो।
भवान् प्रद्योतनो याव-द्विद्योद्योतेन न स्फुरेत् ॥२०२॥ कलावतां कलाः सर्वा-स्त्वत्कलाभिस्तिरोहिताः। सरसां स्फा|तयोऽम्भोधि-लहरीभिरिव ध्रुवम् ॥ २०३ ॥ ततः सूरिर्महीपं तं, निन्येऽपवरकांतरे । देवताऽवसरं देव, मम पश्येत्युदीरयन् ॥ २०४॥ स तत्र मंत्रशक्त्या तान् , नाभेयप्रमुखाञ् जिनान् । पूर्वजांश्च चुलुक्यादीन् , कृष्ट्वा पश्येति तं जगौ
२०५॥ मणीमये महीभागे, परतीर्थकुरंगकान् । त्रासं नेतुमिव स्वर्ण-मृगेंद्रासनमाश्रितान् ॥२०६॥ धर्म चतर्विधं लोकां-श्चतुर्दिक्समुपागतान् । समकालं समाख्यातु-मिव क्लैप्तचतुर्मुखान् ॥ २०७॥ भवस्थत्वेऽपि निष्कर्म तयारी मुक्तिं गतानिव । द्वेधाऽत्रापि महानंद-संदोहैस्तुंदिलानिव ॥ २०८ ॥ वर्यत्रिजगदैश्वर्य-याञ्चां कर्तुमिवाग्रतः । सेव्यमानान सुरस्तोमै-श्शुलुक्याद्यैश्च भूधवैः ॥२०९ ॥ श्रीनाभिनन्दनप्रैष्ठान , श्रीवीरचरमाञ् जिनान् । यथाश्रुतस्फुरद्रूपान्,
१चेष्टते-प्रयतते. २ अस्माकम् . ३ निरालंवस्थितिकलाम् . ४ शोभन्ते-दीप्यन्ते. ५ अमृतनदीम् . ६ अन्तर्भूतणिजर्थप्रयोगोऽयं तेन 'तं सूरि स्थापयित्वा' | इति व्याख्येयम् . . ईषधास्यसमूहमिषात् . ( सूर्यः. ९ स्फातयः-युद्धयः. १० सिंहासनम् . ११ रचितचतुराननान् . १२ भवस्थकेवल्यवस्थापेक्षया. १३ घातिकर्मा(पेक्षया. १४ महाश्चासौ आनन्दच, तथा-मोक्षश्च.१५ प्रमुखान्,
कु.पा.च.१६