________________
कुमारपालच
सर्ग.५
१८९ ॥ युग्मम् ॥ सरीया उच्छुस्य चासनात्किंचिद् , पारि सतगप्तिकमासनम् । अध्या
स्वामिस्वांते निजगुरा-वित्युक्त्याऽपि महादरम् । हेमसूरौ परिज्ञाय, हृष्टोऽभाषिष्ट धीसखः ॥ १८४ ॥ प्रायः संभाव्यते सर्व, सूरावस्मिन् कलादिकम् । रत्नाकरे हि रत्नस्य, न स्यादस्तित्वसंशयः॥१८५॥ प्रातः प्रक्ष्यामि तं गत्वे-त्युक्त्वा | राड् विससर्ज तम् । सोऽपि तत् सूरये सर्व, निवेद्य स्वपदं ययौ ॥ १८६ ॥ प्रभातेऽथ प्रभुः प्रोचे, शिष्यं व्याख्याक्षणे 181 सति । भूपाद्यध्यक्षमाकृष्यं, त्वया मामकमासनम् ॥१८७ ॥ अध्यास्य भित्तितो दूरे, सप्तगप्तिकमासनम् । अध्यात्मवि-ज द्यया रुद्धाऽऽ-न्तरान् पंचापि मारुतान् ॥ १८८ ॥ उच्छुस्य चासनात्किंचिद् , भूपादौ मिलिते जने । प्रभुाख्यातुमारेभे, सुधानिःस्वंदसुंदरम् ॥ १८९ ॥ युग्मम् ॥ सूरीयां देशनां शृण्वन् , परमार्थसमर्थिनीम् । सभाजनः परब्रह्माऽs स्वाद-1 मासेदिवानिवे ॥ १९० ॥ सूरिवाक्यसुधासेकाद् , युक्तं क्षेत्रे सभासदाम् । पुलकच्छद्मतः प्रादु-भूताः पुण्यांकुरोत्कराः ॥ १९१ ॥ दत्तशिक्षस्तदा शिष्यः, समुत्थाय सभास्थितैः । दृश्यमानो अहिलवत्, प्रभोरासनमाकृषत् ॥ १९२ ॥ आकृप्टेऽप्यासने तिष्ठन् , निराधारः सुपर्ववत् । अस्खलद्वचनत्वेन, तथैव व्याकृत प्रभुः ॥ १९३ ॥ तं तथाऽऽलोक्य चौलुक्यमुंख्यो लोकोऽतिविस्मयात् । चित्रन्यस्त इव स्थित्वा, क्षणं चेतस्यचिंतयत् ॥ १९४ ॥ देवबोधिः पुरा दृष्टो, यः कलाकेलिमंदिरम् । रांभं सुखासनं तस्या-प्यासीदाधारकारणम् ॥ १९५॥ किंच मौनेन तस्यै स्युः, सुजयाः कायवायवः । व्याख्यां वितन्वतस्त्वस्य, स्थितिरेषाऽतिकौतुकम् ॥ १९६॥ किं सिद्धः किमयं बुद्धः, किं विरंचिः किमीश्वरः । अन्यथा
१ सप्तगदिकम्-प्र. सप्तगब्दकम्-प्र. "हदि प्राणो, (१) गुदेऽपानः (२) समानो नाभिसंस्थितः (३)। उदानः कंठदेशे स्वाद, (४), म्यानः सर्वशरीरगः (५). |२ प्राप्त इव संजात इत्यर्थः. ३ शरीरे. ४ देववत्, ५ वि आ अकृत व्याकृत-लुङ्. व्याख्यां कृतवान्. (चौलुक्यप्रभृतिः. ७ देवबोधः,