SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ I॥ १६८ ॥ त्वयाऽसौ पूर्वजक्षुण्णः, पंथाः कस्माद्विमुच्यते । रथानामिव तत्त्यागो, नृणां भंगाय निश्चितम् ॥ १६९ ॥ इमान् देवानिदंप्रोक्तं, मार्ग चाश्रित्य भावतः । इमां विष्टपी लक्ष्मी, निर्विशामोऽनिशं वयम् ॥ १७०॥ यथा वयं स्वपूवेषां, नातिचक्रमि म क्रमम् । तथा त्वमपि वत्सैतं, माऽतिक्रामस्व सत्यवत् ॥ १७१ ॥ ततस्तेषु प्रयातेषु, भूपो मनोऽद्भुताऽम्बुधौ । सोमेशोतं तदुक्तं च, स्मरञ् जड इवाजनि ॥१७२॥ कुर्वे त्वदुक्तमित्युक्त्वा, देवबोधि विसृज्य तम् । चौलुक्यश्चक्रवर्तीव, बुभुजेऽशनमद्भुतम् ॥१७३॥ गत्वाऽथ वाग्भटामात्यो, हेमाचार्याय तत्क्षणम् । देवबोधिकृतं तत्तनिगद्येति व्यजिज्ञपत् ॥ १७४ ॥ भगवन् ! भगवानेष, कोऽपि लोकोत्तरः पुमान् । येनाचकृषिरे मंत्रः, संयम्येव शिवादयः॥ १७५ ॥ अद॑सीयः प्रभावोऽय-मयस्कांत इवायसम् । आचकर्ष प्रकर्षेण, नृपचित्तमसंशयम् ॥ १७६ ॥ तस्मातथा विधातव्यं, प्रभुणा भूपतिर्यथा । स्वधर्मे भवति स्थेयान् , नीलीराग इवांशुके ॥ १७७ ॥ आचार्यस्तं जगौ कार्या, त्वया चिंता न काचन । परं कथंचिदानेयो, व्याख्यायां क्षमापतिः प्रगे ॥१७८ ॥ प्रभोर्विभाव्य तां प्रौढिं, गाढं हृषितहृत् ततः । सायंतनक्षणे राज-समाज भजते स्म सः ॥ १७९ ॥ जगाद गुर्जरेंद्रस्त, देवबोधेर्महात्मनः । सामर्थ्यमीश्वर|स्येव, मंत्रिन् ! दृष्टं त्वया? वद ॥१८०॥ मंत्री विज्ञपयामास, स्वामिन्नस्य वदामि किम् ? । शिष्या इव वितन्वंति, यदादेशं सुरासुराः ॥ १८१॥ विधोः कलामयस्यापि, षोडशैव कलाः किल । भूयस्यः संति तास्त्वस्य, रंजितत्रिजगज्जनाः ॥ १८२ ॥ वाग्भटं पृष्टवान् भूभृत् , कलाकौशलमीदृशम् । हेमाचार्ये निजगुरौ, किं जागर्ति न वा ? वद ॥ १८३ ॥ १ एमिः प्रोक्तः- इदं प्रोक्तस्तम्. २ भुंजामहे. ३ उलंघनं न चम. ४ अमुष्यायमिखदतीयः. ५ आयसं-लोहजं वस्तु. ६ सामर्थ्यम्. ॐ दिनान्तसमये.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy