________________
कुमार
सामर्थ्यात् , स तदैव तदग्रतः । आकृष्टवान् समस्तांस्तान , पूर्वसंकेतितानिव ॥ १५७ ॥ ब्रह्मविष्णुहरान मूल-राजादीन् पालच० पूर्वजानपि । दृष्ट्वा पुरः स्फुरदूपान् , राजाऽऽश्चर्यमयोऽनमत् ॥ १५८ ॥ किरन्निव सुधापूर, वेदोगारेण कर्णयोः । अजि
हा ब्रह्मभूर्वेधा, द्वेर्धाऽपि चतुराननः ॥१५९॥ अंतःस्थश्रीमुखोयोत-मिव स कौस्तुभं हृदि । वहन् शंखादिसंरुद्ध-चतुष्पा-18 ॥८९॥
Pाणिजनार्दनः ॥१६०॥ त्रिविष्टपी स्फुटं द्रष्टु-मिव त्रिनयनीं श्रयन् । शूलपाणिर्जटाधारी, भालबालशशी शिवः
॥ १६१॥ एते त्रयोऽपि संभूय, देहोद्दामद्युतिच्छलात् । दर्शयंत इव ज्योति-परं चौलुक्यमूचिरे ॥ १६२ ॥ चतुर्भिः कलापकम् ॥ विदांकुरु नरेंद्रास्मान् , ब्रह्मविष्णुमहेश्वरान् । त्रयाणां जगतां सृष्टि-स्थितिसंहारकारकान् ॥ १६३ ॥ वयमेव स्वभक्तेभ्यः, कृतकर्मानुमानतः । भवं शिवं च संचिंत्य, दद्महे छद्मवर्जिताः॥ १६४ ॥ उपास्यास्मदुपज्ञं च, श्रोतं धर्म सुनिर्मलम् । स्वर्गापवर्गनिस्सीम-श्रियमा(म)शिश्रियन्न के? ॥१६५॥ तन्निरस्य चिरस्य त्वं, भ्रांतिमस्मान् सुरोत्तमान् । धर्म च वैदिकं शुद्ध्या(द्धं), समाराधय मुक्तये ॥ १६६ ॥ अस्मत्प्रतिकृतिश्चैप, देवबोधिर्यतीश्वरः । एतदुक्तमुरीकृत्य, कृत्यं स्वं सर्वमाचर ॥१६७ ॥ अथैनं प्रोचिरे पूर्वे, वत्स! त्वत्पितरो वयम् । सप्ताऽपि मूलराजाद्याः, पश्य त्वां प्रत्युपागताः
मूलराज (1) चामुंडराज (२) बाहभराज (३) दुर्लभराज (४) भीमदेव (५) कर्णदेव (६) सिद्धराजेति सप्त (७). २ की दशेन स्वरूपेण प्रकटीदभूताः इत्याह. किरनित्यादि. ३ निष्कपटज्ञानोत्पतिस्थानम्. ४ शरीरेण, ज्ञानेन च वेदापेक्षया. ५ अन्तःस्था चासौ श्रीश्च तस्या मुखं तस्य उदद्योतः-प्रकाशः तमित्र-18Ineen
मध्यस्थलक्ष्मीमुखप्रकाशमिवेत्यर्थः. ६ कौस्तुभस्तु महातेजाः, कोटिसूर्यसमप्रभः' । इत्युक्तलक्षणं (विष्णोर्वक्षःस्थं ) मणिम्. * उत्पादभुवनाशकर्तृन् . ७ अनुसारतः. ८ तस्मात्. ९ दीर्घकालं यावत्. १० अस्मत्रतिबिम्. ११ खकीयम्. १२ पूर्वजाः,