________________
RECESSAGAR
शंकरः॥१४३॥ (शार्दू०)शंके पंकेरुहमिति परित्यज्य पद्मं स्वसद्म,श्रीस्त्वत्पाणौ सुरगुरुबुधाद्यर्चनोच्चै पवित्रे शश्वद्वासं कलयति महीपाल! चौलुक्य ! नो चेद्, दत्तेऽत्यर्थ कथमयमिति प्रार्थकेभ्योऽर्थमिष्टम् ॥१४४॥(मंदा०) ततस्तत्तत्कलाढ्याभिगोष्ठीभिः सूक्तसूक्तिभिः । स चिरं रंजयांचके, भूधवो देवबोधिना ॥ १४५ ॥ याममात्रे दिने याते, भगवान् नृपमूचिवान् । द्रक्ष्यतेऽद्य मया देव!, देवताऽवसरस्तव ॥१४६॥ तदंगीकृत्य भूपालः, स्नात्वाऽऽत्तशुचिचीवरः । देवबोधिं सहादाय, देवताऽगारमागमत् ॥१४७॥ निवेश्य कांचने पट्टे, शंकरप्रमुखान् सुरान् । विधिवत् पूजयामास, स रावण इव स्थिरः॥१४८॥ | देवबोधिरथावादीद्, देव! त्वं केन हेतुना । एतान् क्रमागतान् देवान्, भूर्भुवःस्वस्त्रयीश्वरान् ॥ १४९ ॥ स्वर्गापवर्गदं श्रीतं, धर्म चातिप्रियंकरम् । विहाय हा जिनोपज्ञ-मज्ञवद् भजसे मतम् ? ॥ १५० ॥ युग्मम् ॥ अवेदस्मृतिमूलत्वाजिनधर्मो न सत्तमः । अत एव न तत्त्वज्ञैः, सूरिभिः सोऽयमीप्यते ॥ १५१॥ अयं मुक्तिपुरस्य स्या-जैनोऽध्वा सरलो यदि । संचरेरन् पथाऽन्येन, तदा त्वत्पूर्वजाः कथम् ॥१५॥ तस्मात् त्वमात्मनीनं चेद्, यथाकामं समीहसे? मास्म हासीस्तदा पूर्व-धर्ममेनं निरेनसम् ॥ १५३ ॥ अथाऽऽचष्टे स्म चौलुक्यः, श्रीतो धर्मोऽस्त्ययं महान् । परं हिंसामयत्वेन, न प्रत्येति मनो मम ॥१५४॥ वाचः षड्दर्शनानां च, सुदुर्धरविरोधतः।सपल्य इव नकाऽपि, संगच्छंते परस्परम् ॥१५५॥ देवबोधिः पुनः प्रोचे, यद्येवं तर्हि दर्शये । तुभ्यं देवान् विधात्रादीन् , पूर्वजानपि पृच्छ तान् ॥ १५६ ॥ उक्त्वेति मंत्र___ *शं-सुखं कर्ता, १ पंके जातम् , 'इति हेतोः' देवगुरुपंडितादिपूजनेन. २ तव हस्तः. ३ वार्तामिः, ४ सुष्टु कथितकथनयुक्ताभिः. ५ श्रुतिविहितम्-वेदोदितम्. |६ जिनकथितम्. ७ उत्तमः, ८ निर्दोषम्. ९ न विश्वसिति.