SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयः लोकाङ्कः विषयः ४|१६ सज्जनस्याम्बाजनकयोरुद्वेगः ... ... १५१ - २३ कुमारपालस्य काञ्चीपुरी गत्वा योषिन्मुखाच्छिन्न|१७ बोसरिणा सह गच्छतः कुमारपालस्य बोसर्यानीत शीर्षकबन्धनिरुक्तिश्रवणम् ... ... भिक्षाभक्षणादि ... ... ... १६३ | २४ अमृतसरोनामनि सरसि चैत्ये जनैः पूज्यमानं शीर्ष१८ ततः स्तम्भतीर्थे हेमाचार्यमठे गत्वा कुमारपालस्य ___मवलोक्य लोकमुखात् तत्कथाश्रवणम् ... पृच्छोदयनामात्यमिलनं राज्यप्राप्तिदिनकथनमामन- २५ कुमारपालस्य कोलम्बपुरगमनं स्वप्ने कोलम्बना पोदाहरणकथनमुदयनगृहे स्थितिश्च ... १७७ | यकाय सोमेश्वरस्य कुमारागमनकथनं च ... १९ सिद्धराजबलाद् भयाकुलस्य शरणप्राप्तस्य कुमार- २६ कुमारपालस्योजयनी प्रति गमनं कुण्डगेश्वरप्रासादे पालम भूमिगृहक्षिप्तस्य श्रीहेमाचार्येण रक्षणम् ... १९९ प्रशस्त्यवलोकनादि च ... ... ... २० कुमारपालस्य बटपद्रपुरे कटुकवाणिजावणकयाचनम् २७ कुमारपालस्य कुटुम्बेन सह चित्रकूटाचलगमनं तत्र | २१ भृगुकच्छपुरे कुमारपाल नैमित्तिकाय खराज्य श्रीराममुनिसमीपे चित्रकूटदुर्गोत्पत्तिपृच्छा चिऋप्राप्तिपृच्छा ... ... ... ... २२५ | दनृपकथानकवणं च ... ... ... २२ तत उज्जयनी गत्वा कोल्लापुरे गतस्य कुमारपालस्य | २८ चित्राङ्गदस्य स्वर्णपुरुषसिद्ध्यर्थ योगिना सह श्मशाने योगिपाश्र्वान् मनं गृहीत्वा श्मशाने तदाराधनम् ... २३० । गमो योगिनोऽग्निकुण्डे पतनेन स्वर्णपुरुषसिद्धिश्च ३७८ NROGRAक र
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy