SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ११ ॥ विषयः २९ चित्राङ्गदेन दुर्गं कृत्वा तस्य चित्रकूट इति नाम करणम् ३० शम्भलीशस्य चित्राङ्गदोपर्यागमनम् ... ३१ चित्राङ्गदराजवेश्यां भेदयित्वा शम्भलीशस्य दुर्ग ... *** *** प्रवेशः .... ३२ चित्राङ्गदस्य श्रीरकूपे झम्पादानम् ३३ कुमारपालस्याण हिल्लपत्तने गमनम् ३४ सिद्धराजस्य मरणम् ३५ कुमारपालस्य राज्याभिषेकः ३६ कुमारपालस्य भोपलदेव्यै पट्टराज्ञीपददानमुदयनाय ४७४ महामात्यपददानं वाग्भटायामात्यपददानं च ३७ पूर्वामात्यानां कुमारपालवधोपायरचनं तत्प्रतिकारश्च ४७८ ३८ कुमारपालेन कृष्णदेवस्यान्धीकरणम् ... ४९२-५१३ ... ... ... श्लोकाः ... ४०८ ४१३ ४३३ ४३९ ४४३ ४४८ ४६३ विषयः ३९ सिद्धराजधर्मपुत्रचारभटस्य, ( चाहड - मालवदेशीयराजपुत्र - रजपूत) अर्णोराजसमीपे गमनम् ४० कुमारपालस्य निजोपकर्तृभ्यः सत्कारपूर्वकं यथायोग्यं पारितोषिकदानम् ... ४१ श्रीमाचार्यस्याणहिलपत्तने प्रवेशः ४२ कुमारपालाय चमत्कारदर्शनम् ४३ श्रीहेमाचार्यस्योदयनमन्त्रिणा सह राजसभायां प्रवेशः ४४ कुमारपालद्देमाचार्ययोः परस्परं संवादो धर्मोपदेशश्च ४५ राज्यस्थितिवर्णनं, सर्गसमाप्तिश्च ... *** चतुर्थः सर्गः ४ १ कुमारपालस्य दिग्विजयाय प्रयाणम्..... [ षाड्गुण्यवर्णनम्, टिप्पन्याम् ] २ जावालपुरनृपेण सत्कारकरणम् .... ५२० ५३४ ५३७ ५४९ ५५४ ५७६-५७८ 0000 श्लोकाः .... ५१८ ३ १७ विषयानु क्रमणिका. ॥ ११ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy