SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ क कुमारपालच. विषयानु क्रमणिका. विषयः श्लोकाः । विषयः श्लोकाः ४ सिद्धराजस्य श्रीविमलाचलारोहणं तीर्थपतिनमनं तद [उच्छवृत्तिवर्णनम्. टि.] नाहते द्वादशमामार्पणं च | ९ कुमारपालं राज्याई मत्वा सिद्धराजस्य तं प्रति विद्वेष५ ततः श्रीरैवताचलं गत्वाऽनाशातनाकरणपूर्वकं श्रीने त्रिभुवनपालमारणं च ... ... ... मिनाथवन्दनम् ... ... ... ३६ १० सिद्धराजभयेन कुमारपालस्य कृष्णदेवसमीपे गमनम्। ६ ततः सिद्धराजस्व देवपत्तने गत्वा सोमेशं नत्वा ११ जटाधरवेषेण कुमारपालस्य भ्रमणं पुनरणहिल - पत्तनागमनं च कोटिनारपुरे पुत्रोत्पत्तिपृच्छायै चाम्बादेव्याराधनाकृते श्रीहेमाचार्य प्रति प्रार्थना १२ नृपगृहात् कुमारपालस पलायनं बदरीपत्रेषु निलयन... ... ४२ पूर्वकं स्वरक्षणं च ... ... ७ अपत्याभावे सति कुमारपालस्तव राज्यस्य मायको .. १३ कुमारपालस्याखुविलोकनम् ... ... भविष्यतीति देव्यादिष्टं गुरुवाक्यं श्रुत्वा सिद्धरा १४ कुमारपालस्य देवरियो भोजनमातिदेविस्थलीजस्य हयुद्वेगः स्वराजधान्यामागमनं गणकानां गमनं प ... पृच्छा च ... ... ... ... ४७ | १५ राजभटभयेन कुमारपालस्पेष्टकापाकमध्ये प्रवेशो ८ सिद्धराजस्य पुत्रार्थमुन्छवृत्त्या सोमेश्वरोपासना... ५७ / बोसरिमित्र मिलनं च ... ... HASHISHISHIGARROSOSIALISASA ॥१०॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy