________________
क
कुमारपालच.
विषयानु
क्रमणिका.
विषयः
श्लोकाः । विषयः
श्लोकाः ४ सिद्धराजस्य श्रीविमलाचलारोहणं तीर्थपतिनमनं तद
[उच्छवृत्तिवर्णनम्. टि.] नाहते द्वादशमामार्पणं च
| ९ कुमारपालं राज्याई मत्वा सिद्धराजस्य तं प्रति विद्वेष५ ततः श्रीरैवताचलं गत्वाऽनाशातनाकरणपूर्वकं श्रीने
त्रिभुवनपालमारणं च ... ... ... मिनाथवन्दनम् ... ... ... ३६
१० सिद्धराजभयेन कुमारपालस्य कृष्णदेवसमीपे गमनम्। ६ ततः सिद्धराजस्व देवपत्तने गत्वा सोमेशं नत्वा
११ जटाधरवेषेण कुमारपालस्य भ्रमणं पुनरणहिल
- पत्तनागमनं च कोटिनारपुरे पुत्रोत्पत्तिपृच्छायै चाम्बादेव्याराधनाकृते श्रीहेमाचार्य प्रति प्रार्थना
१२ नृपगृहात् कुमारपालस पलायनं बदरीपत्रेषु निलयन... ... ४२
पूर्वकं स्वरक्षणं च ... ... ७ अपत्याभावे सति कुमारपालस्तव राज्यस्य मायको
..
१३ कुमारपालस्याखुविलोकनम् ... ... भविष्यतीति देव्यादिष्टं गुरुवाक्यं श्रुत्वा सिद्धरा
१४ कुमारपालस्य देवरियो भोजनमातिदेविस्थलीजस्य हयुद्वेगः स्वराजधान्यामागमनं गणकानां
गमनं प ... पृच्छा च ... ... ... ... ४७ | १५ राजभटभयेन कुमारपालस्पेष्टकापाकमध्ये प्रवेशो ८ सिद्धराजस्य पुत्रार्थमुन्छवृत्त्या सोमेश्वरोपासना... ५७ / बोसरिमित्र मिलनं च ... ...
HASHISHISHIGARROSOSIALISASA
॥१०॥