SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विषयः ४० वनस्थोऽजासुतो हस्तिना हियमाणं विमलवाहनं दृष्ट्वा हस्तिनो मर्त्यविधानपूर्वकं तं विमोचयामास विमल • वाहनाजासुतयोः संवादच ... ... [ द्रोण - पत्तन-सम्बाधलक्षणानि, टि० ] ४१ देवकुले विमलवाहनस्य शुकमुखाद् युधि महासेनस्वजनक मरणश्रवणमजासुतानुमत्या कीरद्वारा स्वमत्रिणः सन्देशप्रेषणं च ... ७७४ ४२ आजेयस्य कुमारादिभिः सह विजयपुरं प्रति गमनम् ५२६ ४३ अजातनय साहाय्येन विमलवाहनस्य राज्याभिषेको ... ... ... ... युधि शत्रुजयश्च ४४ अंजासुतस्य चन्द्रापीडनृपतेरुपरि प्रयाणम् ४५ आजेयो युधि चन्द्रापीडस्य राज्ञः शिरश्छेदं कृत्वा तद्रा जयश्रियं लब्धवान् ... श्लोकाः ... ... ४६४ ५३१ ५५७ ६०९ विषयः ४६ वसन्तस्य प्रादुर्भाव आजेयस्य क्रीडार्थ बहिरुद्याने गमनं च .... ... ४७ उद्याने लोकश्रवणानन्तरं देवीद्वाराऽऽजेयस्य स्वमातुः सम्प्राप्तिः स्वजन्मवृत्तान्तश्रवणं च ४८ वृद्धारोगनिवृत्त्यर्थमाजेयस्य स्वजिह्वाच्छेत्तुमुद्यमश्वन्द्राननापुर्यधिष्ठायिनीदेवीप्रादुर्भावश्च... ... ६५२ ४९ आजेयस्य सम्यक्त्वप्राप्तिर्दीक्षां गृहीत्वाऽन्ते स्वर्गगमनं गणधरभवनाधिकारश्च ... ... ... ... ... श्लोकांडः ५० कुमारपालस्य दधिस्थलीं प्रति गमनं, सर्गसमाप्तिश्च तृतीयः सर्गः ३ १ सिद्धराजस्य निरपत्यतावर्णनम् २ सिद्धराजस्यापत्यार्थं विविधप्रयासाः ... ३ सिद्धराजस्य श्रीमाचार्येण सह तीर्थगमनम् ... ६१९ ६२७ (. ६७२ ६८८ १
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy