SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० श्लोकाः विषयानु क्रमणिका. विषयः श्लोकाङ्कः । विषयः प्रभावेण शेषभागस्य व्याघ्रीभवनं मकरस्याप्यर्धा वस्त्रादि गृहीत्वा च तीर्थयात्रया पवित्रीकृतात्मनस्तशेन नरीभवनं च ... ... ... ३१५ स्येन्द्रानुचरद्वारा पुनर्वापीतीरे प्रत्यागमनम् ... ३९६ ३० सर्वाङ्गसुन्दरीदासीभिर्नरद्वीपिरूपस्य तस्य सर्वाङ्गसु [गीत-ताल-अभिनय-कास्य-ताण्डव-स्वरूपकथनं तथा स्वर-ग्राम मूर्च्छनास्वरूपनिरूपणं च, टिप्पन्याम् ] | न्दरीसमीप आनयनं तं दृष्ट्वा दुर्जयराजस्य देवीवाक्य ३६ अजासुतस्य जयन्ती नगरी गत्वा बहुबुद्धिवणिग्गेहे स्मृतिश्च ... ... ... ... ३२५ निवसनम् ... ... ... ... ३१ चण्डिकादत्तौषधयोगेनाजेयस्य मकरवदनान्निःसरणम् ३२८ ३७ आजेयस्य कटीतटात् पतितं वस्त्रयुग्मं नापितेन लात्वा३२ सर्वाङ्गसुन्दर्या मकरपुरुषाजेययुक्तस्य दुर्जयस्य सर वणिजे विक्रयणं तेन च राजाई विज्ञाय राज्ञे दत्तम् स्तीरे मोचनं व्याघ्रताकारिसलिलसहितमजापुत्रं | ३८ विक्रमराजस्य वसन्तोत्सवावलोकनार्थ बाझोद्याने गम्- मकरमयं च गृहीत्वा राज्ञःस्वपुरं प्रति प्रस्थानं च ... ३४८ नमजातनयसत्कहारभूषितस्य मतिसागरस्य बहु३३ अजातनयस्य पुनस्तस्मिन् यक्षमठ आगमनं तथा कपि बुद्धिवणिक्तनयस्य च ... ... नरमकरनरसहितस्य तस्याग्रस्थां पुरी प्रति चलनं च ३५२ | ३९ हारहारकबुद्ध्या राजभटैर्मतिसागरे ताड्यमाने ऽजा३४ आजेयस्य विद्याधरस्त्रीभिः सहाष्टापदं प्रति गमनम् ३६९ | तनयेन सह वणिजस्तत्रागमनं राज्ञोऽजातनयेन सह ३५ तत्र तुम्बहरूपेण गानं कृत्वा सुरेन्द्र प्रसाद्य दिव्य संवादस्ततोऽजासुतस्य गमनं च ...
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy