SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ AGRAACARDASHAMACROR 4॥११७ ॥ अतःपरमिमं मंत्रं, स्वल्पं जप यथा तव । वाणी प्रसीदतीत्युक्त्वा, देवी वाग्विरराम सा ॥११८॥ करे कृत्वा HIsक्षमालां तां, देवबोधिः सुधीः पुनः। तं मंत्रं ध्यातुमारेभे, निःसंदेहः सम्प्रीहिते ॥ ११९ ॥ ततः पर्वेदुगर्वेक-दस्युदेह द्युतिच्छलात् । प्रत्यक्षं जनयंतीव, शब्दब्रह्ममयं महः ॥ १२०॥ वर्षतीव प्रसादा-दृग्यो प्रीतिसुधारसम् । प्रादुरासी त्पुरस्तस्य, देवबोधेः सरस्वती ॥ १२१ ॥ युग्मम् । कलानां विद्यानामपि सरभसानामुपकृता-'वपाराणां वारां जलनिधिपरिव' त्वं पदमसि । श्रुताधीशे ! स्तोत्रं तव कियदिदं यत् त्रिभुवने,श्रवःप्रत्यक्षं यत्तदखिलमपि त्वत्परिणतिः॥१२२॥(शिख०) विरज्य त्वय्युच्चैरिह महिममात्रप्रणयिनी, पशुप्रायो लोकः कलयतु मां ब्रह्मतनये!। परं सर्वो विद्वास्त्रिदिवशिवशर्मंकजननी, विहाय त्वामेकां वहति न परं किंचन हृदि॥१२३॥ (शिख०) उपश्लोक्येति वाग्देवी, देवबोधिरयाचत । मातर्मह्यं वितीयंतां, भारतीभुक्तिमुक्तयः॥१२४ ॥ कल्पद्रुममहिम्नेव, मद्वरेण त्वदीप्सितम् । सिध्यत्विति तमादिश्य, तिरोऽधाद् वागधीश्वरी ॥ १२५ ॥ देवीप्रसादतः सोऽभूत् , सद्यस्वैविद्यशेखरः। किं दोहंदवशान्न स्या-दकालेऽपि द्रुमः फली ?॥१२६॥ | अन्या अपि कला धन्या-स्त्रिजगत्प्रमदप्रदाः। देवबोधिरुरीचक्रे, सितपक्षशीतांशुवत् ॥ १२७ ॥ स देवबोधिरौषीत् , तदा जनमुखांबुजात् । हेमाचार्येण यच्चके, चौलुक्यो जिनवर्त्मनि ॥ १२८॥ ध्यातवांश्च कलोदग्रे, गुरौ जाग्रति मादृशे । भ्रांतवत् किमयं भूपः, स्वकुलममुज्झति ॥ १२९ ॥ फलाकुलास्तदैवैताः, सकला मत्कलालताः। भूयोऽपि वैष्णवे धर्मे, १वाग्देवी. २ शब्दज्ञानमगम्. ३ यस तू. ४ कर्ण०. ५ त्वदयस्थान्तरप्राप्तिः. ६ लक्ष्मीम. . स्तुत्वा. ८ तिम्रो विद्याः-ऋम्म जुःसामरूपाः समाहृतानि विद्यम्तदधीते वेद वा त्रैविद्यः-वेदत्रयाभिज्ञः. ९ (खस्य वृक्षस्य) दोहदवशात्-श्रीपादस्पर्शादितोऽकालेऽपि फलवान् भवति. १० निजवर्म नि-प्र. ११ ख कुलसंबंधिधर्मक्रम Crice
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy