________________
|वैकोऽसि नापरः ॥ ८७ ॥ इहलोकः पुराऽदायि, मह्यं जीवितदानतः । शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥ ८८ ॥ गुरुर्जगाद यद्येवं, तर्हि संप्रति पापवत् । मुंच मांसाद्यभक्ष्यं त्वं, धर्म संबोधये ततः ॥ ८९ ॥ आमे (मि) त्युदीर्य चौलुक्यस्तदैव मुदिताशयः । पुण्यऽहमिव पुण्याप्ते — रभक्ष्यनियमं व्यधात् ॥ ९० ॥ प्रस्थाय नृपतिस्तस्मा – ঊमाचार्यसमन्वितः । पताकापीतगगनं, पत्तनं समुपेयिवान् ॥ ९१ ॥ ततः सोमेश्वरीं वाणीं, स्मरन् सूक्तिमिवानिशम् । सूरेस्तस्य पदांभोजं, भजति स्म स हंसवत् ॥ ९२ ॥ कर्हिचिद्वसतिं गत्वा सदस्याकार्य कर्हिचित् । सूरिवक्रांबुजाद्धर्म - रसं सोऽपाद् द्विरेफैवत् ॥ ९३ ॥ सूरेः पीयूषदेशीय - देशनारसपानतः । नश्यति स्म शनैस्तस्य, मिथ्यात्वं विषवेगवत् ॥ ९४ ॥ क्रमाच्चौलक्यभूपालः, स्वधर्मं रचयन्नपि । नैवश्रावकवत् किंचि -ज्जैने धर्मे दधौ मनः ॥ ९५ ॥ इतश्चाभूद् भृगुक्षेत्रे, पिनकीव महांव्रती । भगवान् संज्ञया देव- बोधिः शोधितमानसः ॥ ९६ ॥ स स्नातुं पर्वणि क्वाऽपि, जगाम त्रिदशापगाँम् । कलावान् | भगवांस्तत्र, दीपकोऽपि तदाऽऽगमत् ॥ ९७ ॥ दीपकः कथयामास, तीर्थे तारतरस्वरः । सारस्वतं सुवर्ण च मत्तो गृह्णीत भो जनाः ! ॥ ९८ ॥ स्वर्णमाकर्ण्य तत्तूर्ण, जना जगृहिरे घनाः । सारस्वतं तु नैकोऽपि, विश्वं हि कमलास्पृहम् ॥ ९९ ॥ मन्ये वर्णमयी वाणी, श्रीः सुवर्णमयी ततः । वर्णहीनां विहायैवाss - दत्ते वर्णाधिकां जनः ॥ १०० ॥ अथायुरंतं विज्ञाय, मुमुक्षुर्मानुषीं तनुम् । दीपको ध्यातवान् कस्मै, कलाद्वयमिदं ददे ॥ १०१ ॥ सारः सारस्वतो मंत्रः, स्वर्णसिद्धिश्च निश्चला । | पात्राभावान्मया सार्ध, नूनमेतौ प्रयास्यतः ॥ १०२ ॥ विज्ञाय देववोधिस्तद् दीपकं पर्युपास्य च । सारवत् सविधिं सार -
१ पुण्यदिन मित्र . २ सुन्दरवचनमिव. ३ भृङ्गवत्. * नवीन ० ४ शंकर इव. ५ सातिशयव्रती. ६ संन्यासी ७ गंगाम्. ८ वचनम् ९ वृत्तान्तम्,