________________
कुमारपालच०
॥ ८६ ॥
दृशोर्मम । सिद्धांजनस्य साहाय्या - दिव लोकोत्तरो निधिः ॥ ७३ ॥ दरिद्र इव कल्पद्रु, तृषातुर इवामृतम् । दिशा दृष्ट्याऽद्य दृष्ट्वा त्वा-मात्माऽयं नृत्यतीव मे ॥ ७४ ॥ उक्त्वेति गूर्जरेशेन पृष्टः प्रष्टव्यमीश्वरः । उवाच ध्वनिना चैत्यमध्यं निध्वनियन्निव ॥ ७५ ॥ त्वं धन्यस्त्वं विवेकज्ञ - वौलुक्यनृप ! संप्रति । यस्येदृग्धर्मजिज्ञासा, मुमुक्षोरिव वल्गति ॥ ७६ ॥ नो चेद् राज्यं समासाद्य, माद्यंति प्रायशो नृपाः । स्वैवैरिण इव प्राप्त - मपि धर्मं न कुर्वते ॥ ७७ ॥ नाचरंति सदाचारं न शृण्वंति हितं वचः । न पश्यंति पुरः पूज्यं, क्षीबी इव महीधवाः ॥ ७८ ॥ सुप्ता इव गरग्रस्ता, इवाचारच्युता इव । शृण्वंत्यपि नृपा नैव, धर्म कुर्वति तत्कुतः १ ॥ ७९ ॥ अवश्यं यस्य भद्रौघ-भैव्यो भावी महोदयः । स एव सेवते धर्म, धनार्थी श्रीपतिं यथा ॥ ८० ॥ भुक्तिमुक्तिप्रदं धर्म, निर्मायं चेत् त्वमिच्छसि ? । सेवस्वैनं ततः सूरिं, परब्रह्मेव मूर्त्तिमत् ॥ ८१ ॥ सर्वदेवावतारोऽय -- मजिह्मब्रह्म मंदिरम् । आबाल्यादपि चारित्र - पात्रं वाङ्मयपारदृक् ॥ ८२ ॥ करामलकवत् सम्यग् ज्ञानेज्ञातमनःस्थितिः । ऋषिर्ब्रह्मेवं तत्त्वज्ञो, जयति क्ष्मातलेऽधुना ॥ ८३ ॥ युग्मम् । नृप ! त्वमेतदादिष्टं तन्त्रन् स्वष्टमवाप्स्यसि । इत्यादिश्य तिरोऽधत्त, धूर्जटिः स्वप्नदृष्टवत् ॥ ८४ ॥ विस्मेरः सूरिमूचेऽथ, चालुक्यो भगवन् ! ध्रुवम् । त्वमेवासीश्वरो यस्य, वश्यः सोऽपि महेश्वरः ॥८५॥ पचेलिमानि पुण्यानि, मयैव प्राग् वितेनिरे । त्वाहशस्तत्त्वदर्शी मे, यस्य जागर्त्ययं गुरुः ॥ ८६ ॥ अतः प्रभृति मे देवो, गुरुस्तातः सवित्र्यैपि । सहोदरो वयस्यश्च त्वमे
१ लोक उत्तम. २ भाग्येन. ३ 'इव' उत्प्रेक्षायाम् ४ प्रतिध्वनियुक्तं कुर्वन्. ५ आत्मवैरिणः ६ मत्ताः * भद्राणामोघस्तेन भव्यः - श्रेष्ठः, ७ परब्रह्मैव प्र. ८ निष्कपटब्रह्मचारी ९ ज्ञानेन ज्ञाता मनःस्थितिः [ अन्येषां] येन सः १० ब्रह्मैव, प्र. ११ स्वयंपक्कानि पक्वशील. नि वा. १२ माता.
सर्ग. ५
॥ ८६ ॥