________________
S
यान-शस्तस्वस्तटिना
, वस्तुनोऽनवलायगोष्ठीभि-विरु
ASHARIPOSASAUCE
देवतत्त्वानि रत्नवत् ॥५८॥ तद् विमृश्योच्यतामस्मि-स्तीर्थे निद्वेषभावतः। को धर्मो? दैवतं किं? च, मोक्षलक्ष्मीप्रसाधकम् ॥ ५९॥ यथैकतानतद्ध्यान-शस्तस्वस्तटिनीजलैः । प्रक्षालयेऽहमात्मानं, मलिनीभूतवस्त्रवत् ॥ ६० ॥ गुरौ त्वादृशि |लब्धेऽपि, यदि तत्त्वस्य संशयः । उदितेऽपि तदा सूर्ये, वस्तुनोऽनवलोकनम् ॥ ६१॥ कथयित्वेति तूष्णीके, चौलुक्ये 8 सूरिराट् ततः। ध्यात्वा हृदंतरे किंचि-दवोचदुचितं वचः॥ १२॥ अलं शास्त्रीयगोष्ठीभि-विरुद्धाभिः परस्परम् । अहं प्रत्यक्षयाम्येन-मेव देवं पुरस्तव ॥ ६३ ॥ धर्म वा दैवतं वापि, यदयं वक्ति शंकरः। तदुपास्तिस्त्वयाऽऽधेयाँ, मृषा न खलु देवगीः॥ ६४॥ अहं मंत्रं स्मरन्नस्मि, स्मरारिव्यक्तिहेतवे । उत्क्षेप्तव्यस्त्वया सारो, घनसारस्तदग्रतः॥६५॥ चौलुक्यं शिक्षयित्वेत्थं, मंत्रस्नानं विधाय च । सूरिरुरिव स्थान, मंत्रं ध्यातुं प्रचक्रमे ॥६६॥ अहो शिवोऽपि किं साक्षात्, स्यादिति स्मेरेविस्मयः। गुरूपदिष्टमातन्वन् , नृपस्तस्य पुरः स्थितः॥ ६७॥ क्षणोद्धे चंडमार्तड-बिंबलक्ष्मीविडंबकः। प्रादुरासीन्महांस्तेजो-राशिरीश्वरलिंगतः॥६८॥ तन्मध्यादभवद् व्यक्को, भास्वरश्रीमहेश्वरः । गंगाजटाशशिकलाहक्त्रयाद्युपलक्षितः॥ ६९॥ ध्यानं मुक्त्वाऽवदत्सूरि-नृप ! पश्य पुरः शिवम् । एनं प्रसाद्य पृष्ट्वा च, सम्यक् तत्त्वं विदांकुरु ॥ ७० ॥ सद्यस्तदर्शनोद्भूत-प्रभूतप्रमदो नृपः। अष्टांगस्पृष्टभूपृष्ठ-स्तं नत्वा प्रांजलिर्जगौ ॥ ७१॥ सर्वदाऽपि दुरालोक-स्त्वमध्यात्मस्पृशामपि । किं पुनर्मादृशां चर्म-लोचनानां? जगत्पते ! ॥७२॥ परमस्य गुरोर्ध्याना-दवन्योऽसि | | १ गंगाजलैः. २ प्रक्षालयामि खात्मानम्, प्र.३ न बिलोकनम् , प्र. ४ कर्तव्या. ५ शंकरप्रकटनाय. ६ श्रेष्ठः, ७ कर्पूरः (धूपः). ८ अतिस्थिरः. ९ विकसिताश्चर्यः, 11. अनुसर्ता-तिरस्कारकता वा. ११ शिवः, प्र. १२ अध्वानमलं गच्छतीत्यध्वन्यः-पथिकः नेत्रविषयं गतोऽसीत्यर्थः,
-CORESCORRECRACHECK