SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ८५ ॥ यावत्प्रतिष्ठते भूपः, सोमनाथनमचिकीः । तावत् सूरिः समागत्य, संजग्मे स्निग्धबंधुवत् ॥ ४३ ॥ दर्शने हेमसूरींदो - चौलुक्यानंदवारिधिः । उद्वेतां यदाद, तत्किं नौचित्यमंचति ? ॥ ४४ ॥ स्मित्वोवाच नृपो वाचं, वाचंयमशिरोमणे ! । परिणेत्रेव वेलेयं भवता साधु साधिता ॥ ४५ ॥ अतिप्रीत्या सहादाय, तमाचार्य महीपतिः । सोमनाथं नमस्कर्तु, महेन महताऽचलत् ॥ ४६ ॥ पारेवाग्वर्तिचारुत्वं तच्चैत्यं स्वेन कारितम् । दृष्ट्वा विमानवद् भूमान् हर्षेण न ममौ हृदि ॥ ४७॥ उन्मीलत्पुलकांकुर - पक्ष्मलीकृतविग्रहः । महेश्वरं नमश्चक्रे, चौलुक्यो विनयांचितः ॥ ४८ ॥ जैना जिनं विना नान्यं, नमंतीति जनोक्तिविद् । नृपोऽवोचत् प्रभो ! युक्तं, यदि तद् वंद्यतां शिवः ॥ ४९ ॥ राजन् ! वाच्यं किमत्रायं, श्रमः सर्वोऽपि तत्कृते । हेमसूरिर्निगद्येति, तारस्वरमदोऽवदत् ॥ ५० ॥ भवबीजांकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै ॥ ५१ ॥ (आर्या) यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवा-नेक एव भगवन्नमोऽस्तु ते ॥५२॥ (रथोद्धता) इत्यादिस्तुतिभिर्हेम - सूरिस्तं शंकरं स्तुवन् । श्रीवीतरागमेवाऽऽत्म| देवमस्तुत वस्तुतः ॥ ५३ ॥ विज्ञाय स्तुतिकुल्यां तां परमात्माब्धिगामिनीम् । निर्विरोधतया सूरे-श्चमच्च क्रेऽवनीधवः ॥५४॥ ततो यात्रोचितं कृत्यं, सर्वमासूत्रय भूपतिः । देवगर्भगृहं प्राप्तः, समं श्रीहेमसूरिणा ॥ ५५ ॥ जगाद च प्रभो ! देवो, महादेवसमोऽस्ति न । महर्षिर्न भवतुल्य - स्तत्त्वार्थी च न मादृशः ॥ ५६ ॥ तीर्थेऽस्मिन् रंगदुत्तुंग - प्राच्य पुण्यवशादसौ । त्रिवेणी संगम इव, त्रिकयोगोऽद्य जातवान् ॥ ५७ ॥ मिथो विरुद्धसिद्धांत-भ्रान्तवाग्भरकर्करैः । तिरोऽधीयंत सद्धर्म - १ वाचः पारं पारेवाक् पारेवागू वर्तते इति पारेवाग्बर्ति पारेवाग्वर्ति चारुत्वं यस्य तत् २ विनययुक्तः ३ नदीम्. ४ उद्गच्छत् प्रादुर्भवदित्यर्थः, सर्ग. ५ ॥ ८५ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy