________________
LCANCERESCROCHERSCIENCRE
हेमाचार्ये समुत्थिते । सभायां तद्गुणग्राम, तुष्टस्तुष्टाव भक्तवत् ॥ २८॥ तां निशम्य स्तुति सूरे-रसहिष्णुः पुरोहितः। जज्वालेवाऽऽशिखं युक्त-मेतत्खलजनस्य हि ॥२९॥ ऊचे च देव ! त्वच्चित्तं, वशीकर्तुमयं शठः । त्वदिष्टं वक्ति धर्म ते, द्विष्टवन्नैव रज्यति ॥ ३०॥ न यद्येवं तदेषोऽपि, श्रीसोमेशं नमस्यितुम् । देवेन सममायातु, परमुक्तोऽपि नेष्यति ॥३१॥ तन्निवेश्य हृदि प्रात-हेमाचार्य समागतम् । श्रीसोमनाथयात्रार्थ, प्रार्थयामास पार्थिवः ॥ ३२॥ तत्कथंचित् परिज्ञाय, दुरात्मत्वं पुरोधसः । चौलुक्यमाहतीकर्तु, कथयामास सूरिराट् ॥३३॥ बुभुक्षितोऽपि किं राजन् !, भोजनाय निमंत्र्यते ? । महात्माऽपि किमत्यर्थ, यात्रार्थ क्वचिदर्थ्यते ? ॥ ३४ ॥ इदमेवास्ति मे कृत्यं, यत्तीर्थपरिशीलनम् । क्षणोऽपि व्यथते मां तद्, विना द्यूतंगतार्थवत् ॥३५॥ सूरिराजे वदत्येवं, भूभृताऽभिमुखेक्षितः । मषीलिप्त इव श्यामाऽऽ-ननोऽजनि पुरोहितः ॥३६॥ भूभुगू जगाद यद्येवं, तद् गृहाण सुखासनम् । सूरिणोक्तं ममानेन, किं कार्य पादचारिणः ॥३७॥ गृहस्थोऽपि विविक्तात्मा, विना यानेन गच्छति । तीर्थयात्रां यतिः किं तु, यः शश्वत्पादचारकः ॥ ३८ ॥ आपृच्छय तदिदानी स्वार स्तोकस्तोकप्रयाणकृत् । नत्वा शत्रुजयं तेऽहं, संगंस्ये देवपत्तने ॥ ३९॥ ततः पृष्टा महीनाथं, हेमाचार्यस्तदैव सः। प्रतस्थ तीर्थयात्रार्थ, संतो ह्यवितथोक्तयः॥४०॥ स्वयं कुमारपालोऽपि, यात्रार्थ प्रस्थितस्तदा । विस्मापयन् जनं प्रौढ-संपत्याला चक्रवर्तिवत ॥४१॥ दिनैः कतिपयैर्देव-पत्तनं समुपेत्य तत् । बहींव वारिवाहस्य, सुरेरागममैहंत ॥ ४२ ॥ युग्ममा
१ 'इव' अत्रोत्प्रेक्षायाम् . २ धर्मे ते, प्र. ३ इष् गतौ दिवादिः लट्, नै, प्र. ४ तीर्थपरिशीलनं विना. ५ छूते नष्टधनवत्. ६ पवित्रात्मा-विवेकी. ७ किंपुनरि त्यर्थः. ८ इच्छति स्म.
कु.पा.च.१५