SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. सर्ग.५ ॥८४॥ भोज्येऽद्भुतेऽन्यस्मिन् , मांसं कोऽश्नाति निष्णधी विषं समीहते को हि, पीयूषे सविधस्थिते ॥१५॥ भारते शांतिपर्वादौ, श्रूयते मांसवर्जनात् । नभोगाद्यैर्नृपतिमि-धारासाद्यत भूरिभिः॥१६॥ महाभारतवत्तीनि, भीष्मप्रोक्तान्यनेकशः। मांसवर्जनवाक्यानि, वर्तते देव ! तद्यथा ॥ १७॥न भक्षयति यो मांसं, न हन्यान्न च घातयेत् । स मित्रं सर्वभूतानां, मनुः स्वायंभुवोऽब्रवीत् ॥ १८॥ धनेन क्रायको हंति, झुपभोगेन खादकः। घातको वधबंधाभ्या-मित्येष त्रिविधो वधः॥ ॥ १९ ॥ ऑहर्ता चानुमंता च, विशस्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च, खादकाः सर्व एव ते ॥२०॥ हिरण्यदानगोदान-भूमिरत्नादिदानतः । मांसस्याभक्षणे धर्मो, विशिष्टः स्यादिति श्रुतिः॥ २१॥ चतुरो वार्षिकानं मासान्,8 यो मांसं परिवर्जयेत् । चत्वारि भंद्राण्यानोति, "कीर्तिमायुयशो बलम् ॥२२॥ यथा मांसं तथा मद्यं, वैकल्याधुग्रदूषणम् । ज्ञात्वा "ते वर्जयेत् प्राज्ञः, प्रेयःश्रेयःसमीहया ॥२३॥ तस्मात् स्वेप्सितसिद्ध्यर्थ, मद्यं मांसं च वर्जय । इत्युक्तो गुरुणा भूप-स्तदभिग्रहमग्रहीत् ॥ २४ ॥ नृपोऽसौ वीरकोटीरः, स्वर्णकोटीरनेकशः । कर्मस्थायेऽनिशं प्रैषीत्, स्वारब्धे को हि नोद्यमी? ॥२५॥ अब्दद्वयेन तच्चैत्य-निष्पत्त्या नंदितो नृपः। नियमं तं परित्यक्तुं, सूरींद्रमनुयुक्तवान् ॥२६॥ स जगाद यदप्यासी-चैत्यं पूर्ण तथापि ते । नियमः शिवयात्रीयां, मोक्तुं युक्तस्तदग्रतः॥ २७ ॥ तदंगीकृत्य चौलुक्यो, १ समीपस्थिते. २ स्वर्गः. ३ खयंभुवोऽपत्यं पुमान् खायंभुवः-मनुः. ४ आयोजकः, ५ हिंसाकारकः. ६ उपभोगकारकः, ७ विशस्ता-शब्दे शब्दकल्पद्रुमेऽयं पो श्लोकोऽस्ति. हिरण्य-सुवर्णम्. ९ वर्षासु भवा वार्षिकास्तान यावत्, १० श्रेष्ठानि. ११ एकदिग्गामिनी-कीर्सि.१२ सर्वदिग्गामुक-यशः. १३ मांसमवे. १४ इष्टकल्याणेच्छया. १५ प्रतिज्ञाम्. १६ कर्मस्थाने इत्यर्थः, कर्मस्थाया,प्र, तत्र कर्मणि तिष्ठतीति कर्मस्थः,-कार्यवाहकस्तस्मै, *वर्षद्वयेन. १७ पृष्टवान्.१८ कृतायां सल्याम, इतिशेषः, ESSAISOCRUSA ॥४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy