________________
कुमार
सर्ग. ४
पालच०
॥८३॥
AAAAACANC
हारं पापक्षयं योग-सिद्धिं शुक्किं विषापहाम् ॥५२४॥ हैमान् द्वात्रिंशतं कुंभान्, मनु (१४)भारान् प्रमाणतः। षण्मूटकानि मुक्कानां, स्वर्णकोटीश्चतुर्दश ॥५२५॥ विशं शतं (१२०) सुपात्राणि, चतुर्दतं च दंतिनम् । उपायनीचकाराम-भटः कोश निजद्विषः॥ ५२६ ॥ चतुर्भिः कलापकम् ॥ वीक्ष्य तत्प्राभृतं तस्य, चौलुक्यो मनसाऽमृशत् । पार्श्वरत्नाकरानेक-लक्ष्मीलुंटाकतामरौ ॥ ५२७ ॥ स्फूर्तिमाम्रभटीयां तां, पश्यतोऽपत्रपिष्णवः । अधो विविक्षयेवाद्य-सामंता ददृशुः क्षितिम् ॥ ॥ ५२८ ॥ प्रीतस्तेनावदातेन, तदैवानभटे प्रभुः । विद्विषो बिरुदं “राज-पितामह' इति व्यधात् ॥ ५२९ ॥ तेनैव बिरुदेनोच्चैः, स्तूयमानः स मागधैः । दारियं द्रावयन् कल्प-द्रुमवत्स्वं पेदं ययौ ।। ५३० ॥ एवं विधाय वसुधाजयमा| त्मधाम्ना, जंबालवद् रिपुकुलं सकलं विशोष्य । ग्रीष्मोहिमांशुरिव मांसलितप्रतापो, राज्यं चकार सुचिरं स कुमारपाल: ॥५३१ ॥ (वसंततिलका) चतुर्णा सर्गाणां मीलने ग्रंथाग्रम् २४०८ - इति कृष्णषीयश्रीजयसिंहसूरिविरचिते परमाईतश्रीकुमारपालभूपालचरित्रे
महाकाव्ये दिग्विजयवर्णनो नाम चतुर्थः सर्गः॥ १ विंशतितुलापरिमाणमेको भारो-ऽष्टसहनतोलकपरिमाणमेको भारः. २ विंशतिरधिका यस्मिन् तद् विंशं , "शदन्तविंशतेश्व" ५। २।४६ ॥ इति ड.. ३ 'श्वेतं | सेदुकनामानं, दत्त्वा नव्यं नवग्रह'मित्यन्यत्र. ४ पराक्रमम् . ५ खभावेन सत्रपाः-लज्जाशीलाः. ६ वेष्टुं-प्रवेशं कर्तुमिच्छा विविक्षा तया विविक्षया.. शुद्धन(चरितेन) • कोटिद्रव्यं सौवर्णकलशत्रयं चतुर्विशतिजाल्यतुरंगाध (पारितोषिके दत्तवान् राजा) तेन च सौवर्णकलशत्रयं विहाय खगृहादाक् सर्व भट्टेभ्यः प्रदत्तम्, [प्रबंधे.] ९ गृहम्. १० तेजसा-प्रभावेण. ११ पंकवत्. १२ प्रीष्मसंबंधिसूर्य इव पुष्टप्रतापः.
॥८३॥