________________
सर्ग.४
कुमारपालच०
॥८१॥
SALAMAUGUSHANKARACT
मल्लिकार्जुनमानमत् ॥ ४७० ॥ नेत्राभ्यां सप्रसादाभ्यां, समानंद्य महीभुजा । कस्त्वमित्य युक्तः सन्, दूतोऽनुस्यूतमूचिवान् ॥ ४७१॥ न हस्त्याचं सैन्यं न निशिततमः शस्त्रनिवहो, न लौहः सन्नाहो न गुरु मणिमंत्रौषधबलम्। यदुग्राऽसेस्त्रातुं सहमिति विहायैतदखिलं, तृणं वक्रेष्वेकं दधति रिपवस्त्राणनिपुणम् ॥४७२(शिख०) निर्दहन विद्विषईशान्, यत्प्रतापदवानलः । तन्नारीनेत्रनीरौघैर्यदि निर्वाति कर्हिचित् ॥ ४७३ ॥ गुर्जरेंद्रः स चौलुक्यः, सभायां मागधाननात् । शुश्राव बिरुदं प्रौढं, तव 'राजपितामहम् ॥ ४७४ ॥ कुंजेरारिरिवाब्दस्य, गर्जितं भृशमूर्जितम् । तेत्सोढुमसहिष्णुस्ते, स★ चुकोप कृतांतवत् ॥४७॥ प्रैषि तेन क्षितीशेन, नृपतीकृत्य तत्क्षणम् । कणवत्तव निष्पेष्टुं, श्रीमानायभटोऽधुना ॥४७॥ स भवद्देशसीमांत-मागतः सैन्यसागरः । तुभ्यं हितोपदेशाय, न्यायवान् प्रजिघाय माम् ॥४७७॥ उत्कंठुलोऽसि चेन्न त्वं, यमास्थानीमवेक्षितुम् । तदा स्वं बिरुदं त्यक्त्वा, भज चौलुक्यभूभुजम् ॥ ४७८ ॥ तदादेशं सुरादेश-मिव शीर्षेऽवतं-| सय । दंडं ददस्व च त्यक्त-मत्सरः प्रतिवत्सरम् ॥ ४७९ ॥ नो चेदामभटः सोऽयं, विपक्षक्षोददीक्षितः। वहिरिंधनवद् द्राक् त्वां, सकुलं भस्मयिष्यति ॥४८॥ करोष्येतन्मदुक्तं चेत् , सुचिरं तर्हि जीवसि । अन्यथा नियसे सद्यो, दर्पण देशकंठवत् ॥४८१॥ श्रुत्वा तत्कोंकणेशोऽन्त-चलत्कोपहविर्भुजः । ज्वालामिव वचोमाला-माललाप प्रतापभाक् ॥४८२॥ बिरुदं मे निराकर्तु, शक्रेणापि न शक्यते ।रे कः कुमारपालोऽयं १, रंकोऽस्त्यानभटश्च कः ॥ ४८३ ॥ किं फेरंडेन |फेत्कारै-स्वास्यमानोऽपि केसरी । विमुंचते मृगेंद्रेति, नाम स्वं शौर्यतोऽर्जितम् ? ॥४८४॥ किंच त्वन्नायकोऽयं य-मया
१ पृष्टः सन्, २ सततसंबद्धम्. ३ समर्थम्. ४ सिंहः, ५ बिरुदम्. ६ तुभ्यम्. ७ सैन्येन सागर इव, ८ नियमवान्. ९ रावणवत्, १० शृगालेन, ११ (फूत्कारैः)