SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ HISTORIASISUSTUS |स्पष्टमवोचत ॥ ४५७ ॥ भक्त्वा प्रौढकलानिलापतिवरान् दुर्वारदोर्विक्रमै-रात्मीयान् विरचय्य चानवरतं तान् पालयन् । पौत्रवत् ।धत्ते राजपितामहेति विरुदं यो विश्वविश्वे श्रुतं, सोऽयं राजति मल्लिकार्जुननृपः कोदंडविद्यार्जुनः॥४५८॥(शार्दूल०) देव ! तस्य नरेंद्रस्य, भट्टोऽहं भट्टकीर्तिताम् । विवंद्रीची भवत्कीर्ति-स्फूर्ति श्रुत्वा समागमम् ॥ ४५९ ॥ मल्लिकार्जुनराजस्य, श्रुत्वा तद्विरुदं महत् । भूपः कोपेन जज्वाल, सर्पिस्तर्पितवह्निवत् ॥ ४६० तस्य तद्विरुदं छेत्तुं, भूपे पश्यति । पर्षदम् । व्यधादुदयनामात्य-सूनुराम्रभटोऽञ्जलिम् ॥४६॥ दृष्ट्वा तदंजलिं चित्राऽऽ-क्रांतश्चौलुक्यभूमिभुक् । तमाकार्य रहः प्रीत्या, पप्रच्छाऽञ्जलिकारणम् ॥ ४६२ ॥ बभाणाम्रभटो देव !, त्वया तद्विरुदे श्रुते । सभा न्यभालि कोऽप्यस्ति, सुभटस्तं हिनस्ति यः॥४६॥इमं त्वदाशयं मत्वा, त्वदादेशसहिष्णुना । मया बीटक(वीटिको)मादातुं, रचितस्ते पुरोऽञ्जलिः॥ ॥ ४६४ ॥ स्वाभिप्रायपरिज्ञाना-चौलुक्योऽतिचमत्कृतः। तमस्तावीत्स्वचित्तझं, गुणज्ञं स्तौति को हि न ? ॥ ४६५॥ दत्त्वा तदैव राज्यश्री-चिहं छत्राद्यमद्भुतम् । नृपीचक्रे च तं स्वामी, तुष्टो हि स्वतरूयते ॥ ४६६ ॥ अर्पयित्वा चमूचक्रं, दुर्वारं चक्रिचक्रवत् । मल्लिकार्जुनभंगाय, प्रैषीदाघभटं प्रभुः॥ ४६७ ॥ स्तब्धान भंजन्नतान् रक्षन , सिंधुर्पूर इव दुमान् । कलापिनी नदी तीवा, कोंकणांतिकमाप सः॥४६८ ॥ विकट कटकं तत्र, निवेश्यामभटः सुधीः । निसृष्टं। प्राहिणोद् दूत-मुपश्रीमल्लिकार्जुनम् ॥ ४६९ ॥ स दूतः प्राप्य तद्धाम, विश्राममिव संपदाम् । मल्लिकार्जुनकीर्ति तं,द १ जित्वा प्राग् निखिलान् , इत्यन्यत्र, २ निरन्तरम् . ३ विश्वविश्वश्रुतम्. प्र. ४ सर्वदिग्गामिनीम्. ५ प्रतिज्ञायै सज्जिततांबूलम् , प्र. ६ कल्पवृक्षायते, ७ उच्छेदाय. ८ नदीपूरः. ९ विशालम्, १० चक्र-सैन्यम्, ११ तमामानम्, १२ मल्लिका (मालति) च. अर्जुन ( श्वेतवर्ण ) च तयोरिव उज्वला कीर्तिर्यस्य तम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy