________________
सर्ग.४
कुमारपालच.
॥८०॥
40 SEGREPASSOSIALISAS
स्वस्यानर्थ इव स्वामि-ध्वंसो येन विधिसितः॥४४२ ॥ इदं कष्टं प्रभुद्रोह-दुमस्य सुममस्ति मे । अतः परं फलं किं नु, भवितेति न संविदे ॥ ४४३ ॥ इति ध्यायन रुजा ग्लायन् , कात्या म्लायन रुरोद सः । इहापि नारकी पीडां, घनाघोत्थां वहन्निव ॥४४४ ॥ त्रिभिर्विशेषकम् ॥ तथा तं दुःस्थमालोक्य, भटाः केऽपि कृपालवः । नृपं विज्ञाप्य विदधुस्तस्याधस्तात्तृणास्त॒तिम् ॥ ४४५ ॥ अथ सोत्सवमभ्येत्य, पत्तनं गुर्जरप्रभुः । अपूरि त्वत्प्रतिज्ञेति, स्वस्वसारमरञ्जयत् ॥ ॥ ४४६ ॥ कृतकृत्येव देवल्ल–देवी हर्षमयी तदा । स्वबंधुं बंधुराशीर्भि-स्तोषयामास भूरिभिः ॥ ४४७ ॥ प्रहिताऽप्यभिमानेन, प्रेयोधाम जगाम न । तप्यमाना तपः किंतु, सा तस्थौ बंधुसन्निधौ ॥ ४४८ ॥ अथास्थानीस्थितो नाथो, मल्ले: सज्जितविग्रहम् । ऊचे विक्रमसिंह तं, सामंताञ् श्रावयन्निति ॥ ४४९ ॥ वद रे क्रूरकोटीर!, केनाप्तेनासि शिक्षितः । हंतव्या वह्नियंत्रेण, नृपाः सामंतका ने हि ॥४५०॥ अहं चेत्त्वत्कृते तत्र, वह्नियंत्रे जुहोमिरे । पशुवत् सकुटुंबं त्वां, तदा तव भवेत् किमु? ॥ ४५१॥ हक्कयित्वेति चौलुक्यः, स्थापयामास तं रुषा । नरकावासवत्क्लेश-मये कारागृहांतरे ॥४५२॥ तदैव तस्य भ्रातृव्यं, रामदेवसुतं प्रभुः। यशोधवलनामानं, चक्रे चंद्रावतीपतिम् ॥ ४५३ ॥ केल्हणादींश्च सामंतानिग्राह्यान् विनिगृह्य सः । ऐश्वर्यकमलास्वाद, पुष्पर्धय इव व्यधात् ॥ ४५४ ॥ कदाचन सभासीने, श्रीचौलुक्ये समागमत् । भट्टः कोंकणदेशेश-मल्लिकार्जुनभूभुजः॥ ४५५॥ अनेकवाक्पतिश्रीद-पुरुषोत्तमसेविताम् । सभा निभालयन् सोऽभूद्, दिवेऽपि विगतस्पृहः ॥ ४५६ ॥ तदाशीर्वादतुष्टेन, निवेश्याग्रे महीभृता । कस्त्वं ? कस्येति ? पृष्टः सन् , भट्टः
विधातु-कर्तुमिष्टः. २ तीनपापोत्थाम् . ३ विज्ञप्य, प्र. ४ स्तृत-प्र.५न किं,प्र. ६ भानुषपुत्रम् . ७ लक्ष्मीः, पक्षे, कमलमू. ८ अमरः. ९दी.
॥
o