SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सर्ग.४ कुमार पालच० ॥७९॥ AAORAKASTORY मानस्तमूचेऽथ, रक्ष रक्ष शरण्य ! माम् ॥ ४१२ ॥ अवस्थया तया वाचा, तया च सपो नृपः। हृदयात्पादमुत्तायें, कथयामास तं प्रति ॥ ४१३ ॥ कृपया त्वं विमुक्तोऽसि, जीवन् परमिदं त्वया । अवटौ रसनाऽऽकृष्टि-चिहं धार्य स्वनीवृति ॥ ४१४ ॥ इयच्चिरं भवद्देशे, शीर्षाच्छादनमबरम् । वामदक्षिणतो जिह्वा-युगास्तेऽतः परं पुनः ॥ ४१५॥ पश्चा-| दपि स्फुरजिह्व, तत्कार्य मन्निदेशतः। यथा भग्नीप्रतिज्ञायाः, पूतिः प्रख्यायते क्षितौ ॥ ४१६ ॥ चतुर्भिः कलापकम् ॥ | तदंगीकृतवंतं तं, चाहुमानं महीपतिः। दारवे पंजरे क्षित्वा, मध्येसैन्यं समानयत् ॥ ४१७ ॥ तदा चौलुक्यसैन्येऽभूञ्चित्तानंदी जयोत्सवः । वादित्रध्वनिमिरि-कर्णकीर्णपृथुव्यथः॥४१८ ॥ तच्चौलुक्यबलं दृष्ट्वा, सामंतास्ते ललजिरे। चकपिरेच किं चित्रं, भयं स्वामिदुहां हृदि ॥४१९॥ परं न गुर्जराधीश-स्ताञ् शीर्षच्छेदि(द)कानपि । उँपालभत तादृक्षा, गंभीरा हि महाधिवत् ॥ ४२०॥ त्रिरात्रं पृतनामध्ये, संस्थाप्य परिधाप्य च । दत्त्वा राज्यं स्वसृपति, तं चौलुक्यो विसटवान् ॥ ४२१॥ सोऽपि स्वस्थानमागत्य, जीवन्मृत इवोच्चकैः। मानम्लानिं वहश्चित्ते, चिंतयांचकृवानिति ॥ ४२२॥ अहो हास्यान्ममायासीत्, कियान् व्यसनवारिधिः। जीविताऽन्वयराज्यानि, यत्र मज्जति लोष्टवत् ॥ ४२३ ॥ यदुच्यते जनहोस्य-मर्धवैरं वृथैव तत् । इदं हि वैरं संपूर्ण-मंते प्राणांतकारणात् ॥ ४२४ ॥ अथ हास्येन किं कृच्छं, पल्यैवैतत्कृतं मम । मन्येऽहमंगना एव, मूलं व्यसनभूरुहः॥४२५॥ अनर्थमूलं संसार-द्वारोद्घाटनकुंचिका(काम्)। कले स्थानं विपत्तीना, निधानं घिङ नितंबिनीम् ॥४२६॥ लंकासमीपे कुरुमंडले च, समुत्कटोद्यद्भटकोटिनाशात् । रामायणंभार खदेशे. २ सैन्यस्य मध्य इति मध्येसैन्यम् . ३ कर्णस्थापित.. ४ उपालंभत, प्र. ५ परिणामे. ६ भूरुहाम्. प्र. ॥७९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy