________________
कु.पा.च. १४
क्षिपति स्म न ॥ ३९८ ॥ शरवर्षममर्षेण, धारालं तन्वतोस्तयोः । बहुबाणतयाऽधातां, तूणावक्षय्यतामिव ॥ ३९९ ॥ परस्परेण निर्मुक्तः, खंडितश्चाननालवत् । मध्ये तद्धस्तिनोर्हस्ति - द्वैयसो ऽभूच्छरोत्करः ॥ ४०० ॥ चापं च ज्यां च वाणं च, छिंदतौ तौ मुहुर्मुहुः । कर्णार्जुनाविवाध्यक्षौ, चित्रीयांच॑क्रतुश्चिरम् ॥ ४०१ ॥ अन्यान्यपि च शस्त्राणि, शस्त्रैर्नन्तौ यथोचितैः । सुचिरं तावरंसातां, शाराञ् शरैरिवाक्षकांः ॥ ४०२ ॥ अथास्त्रैश्चाहुमानीयै - र्निजास्त्राण्यंतरा मुहुः । निःस्वैस्य वांछितानीव, भज्यमानान्यवेक्ष्य सः ॥ ४०३ ॥ चौलुक्यः कोपदुष्प्रेक्षी, गजादुत्प्लुत्य सिंहवत् । विद्युदुत्क्षेपकरणेनारोहद्वैरिकुंजरम् ॥ ४०४ ॥ युग्मम् ॥ आरूढमात्रस्त्रोटित्वा कृपाण्या रज्जुमायताम् ॥ सोऽपातयद् द्विपाद् भूमौ सपल्याणमपि द्विषम् ॥ ४०५ ॥ वीक्षमाणेऽपि तत्सैन्ये, क्रमेणाक्रम्य तस्य हृत् । कृपाणीं कंपयन् पाणौ, चौलुक्यस्तमवोचत ॥ ४०६ ॥ रेरेऽनात्मज्ञ ! वाचाट !, द्यूते हास्यात्त्वया मुहुः । यया निवेदयांचक्रे, गुर्जरा मुंडिता इति ॥ ४०७ ॥ तां जिह्वामनयाऽऽकृष्य, कृपाण्याऽवर्दुवर्त्मना । संगेरं पूरयाम्यद्य, सद्यः स्वभगिनीरितम् ॥ ४०८ ॥ उदीर्येति स शौर्येण, स्फूर्जन् यम इव स्वयम् । तजिह्वाकृष्टये शस्त्रीं, व्यापारयितुमाहतः ॥ ४०९ ॥ त्रिभिर्विशेषकम् । क्रांतश्चौलुक्यनाथेन, सोऽरिष्टस्तथा जनैः । पुरा मुरारिणाऽऽक्रांतो, यथा कंसो नृशंसधीः ॥ ४१० ॥ पश्यंतोऽपि स्वनाथस्य, तां दशां तद्भटा भिया । नाक्रामंति स्म चौलुक्यं, मरणं हि महद्भयम् ॥ ४११ ॥ केसरिक्रमणाक्रांत — मृगवन्मृत्युसंमुखः । चाहु
1
ॐ हस्तिप्रमाणः .. १ चित्रं कुरुतश्चित्रीयत इति चित्रीयाञ्चक्रतुः २ पाशकैः क्रीडां कर्तारः ३ धनरहितस्य ४ क्ष्यः, प्र. ५ क्ष्य. प्र. ६ पादेन ७ जिह्वया, ८ कंधराध्वना ९ प्रतिज्ञां १० ईरितं कचितम् ११ वल्गनू, १२ कृतादरः संजातः १३ क्रमणः पादः.