________________
कुमारपालच.
सर्ग.४
॥७८॥
AUSAGARMANESAUGUSAMADHANGA
भ्रमयन्निभनाथं स्वं, वात्या चक्रमिवोच्चकैः । महाबलेन विदघे, सिंहनादं मृगेंद्रवत् ॥ ३८४ ॥ युग्मम् ॥ सिंहनादः स तन्मुक्तो, नादयन्नद्रिकंदराः । सिंहनाद इवाभैत्सी-दैन्येभानां मदोदयम् ॥ ३८५ ॥ तेन नादेन गंधर्वा-स्त्रेसुस्त्रोटि
तबंधनाः। मूर्छालतां जगृहिरे, क्लीवाः शूराश्चकंपिरे ॥३८६॥ तस्मादिभभ्रमात् सिंह-नादाच्च भयभंगुरः। महाबलोऽपि साववले, गजेंद्रो गुर्जरप्रभोः॥ ३८७ ॥ आधोरणप्रणुन्नोऽथ, प्रणिहंतुं द्विषद्विपम् । तन्नादेन पुनीतः, स तथैव न्यवर्तत PI॥ ३८८ ॥ चौलुक्यस्तं तथा दृष्ट्वा, द्विपं श्यामलमालपत् । अयं पशुर्मुहुः कस्माद्, वलते संपरायतः ॥ ३८९ ॥ स तं
व्यजिज्ञपद्देव !, भवद्राज्याप्तितो रुषा । निर्गत्यैनं रिपुं भेजे, यः प्राक् चारभटो भटः॥३९०॥ स द्विपं भ्रमयन् सिंहनादं वितनुते मुहुः । तेनायं सांयुगीनोऽपि, भयानश्यति भीरुवत् ॥३९१॥ तदैवोत्पन्नधीभूपः, करिणः कर्णकोटरे । विदार्य द्विपंटी क्षुर्या, श्यामलेन न्यवेशयत् ॥ ३९२ ॥ ततो मुद्रितकर्णत्वा-दशृण्वंस्तद्धनिं द्विपः। अरीभं प्रत्यधाविष्ट, वधाविष्टमतियुधे(धि)॥३९शाउभांवतिविनिम्नंती, भ्रमंती चक्रवन्मुहुः। अन्योन्यं पुष्कराग्रेण, दिधीर्षतावमर्षतः॥३९॥ मद्यपानभृशोन्मत्तौ, रक्तरक्तविलोचनौ । चिराय युयुधाते तौ, पितृवैरादिव द्विपौ ॥ ३९५ ॥ युग्मम् ॥ तयोः प्रहरतोरेवं, तद्भूपावपि कोपतः। वर्षतौ विशिखश्रेणिं, चक्रतुयुद्ध मुद्धतम् ॥३९६॥ तत्संग्रामं भृशोद्दाम, पश्यतः कौतुकाद्भटाः । केचिच्चौ-18 लुक्यतोऽभूवन , केचिच्छाकंभरीशतः॥३९७॥ मन्येऽन्तस्तत्पृषत्कानां, घनत्वेन प्रसर्पताम् । शूरोऽपि छेदभीत्येव, स्वकरान
१ अकृत्रिमसिंहनाद इव. सै० प्र, २ अश्वाः. ३ मूर्छामित्यर्थः. ४ कातराः. ५ युद्धात्. ६ युद्धकुशलोऽपि, ७ उत्तरीयं वस्त्रम् (दुपटो), | ८ उभाविति, प्र. ९ शुण्डाग. १० बाणपंक्तिम्. ११ तयोः बाणानाम्. १२ सूर्यः, पक्षे शूरः-वीरः.
4%KCARRANGACARE