SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ EARCH है क्यनायकः॥३७॥ त्रिभिर्विशेषकम् ॥ एवं दूरीकृते वैरि-चक्रेऽभ्र इव स प्रभुः । पुरः स्फुरंतं भास्वंत-मिवार्णोराजमै क्षत ॥ ३७४ ॥ लोकातिशायिनीं स्फूर्ति-मन्योन्यं पश्यतोस्तयोः। जजागार परं वैरं, रामरावणयोरिव ॥ ३७५ ॥ तदैव सफलीकर्तु-मिव तत्तौ महौजसौ । गजेंद्रौ स्वनिषादिभ्यां, प्रेरयामासतुस्ततः॥३७६॥तौ चाहुमानचौलुक्यौ, भावुकश्यालकाविति । हासेनेव रुषाऽनाष्टा-मुक्तिप्रत्युक्तिकौतुकम् ॥३७७॥ हंहोश्याल! तपस्विवत् स्वशिरसि क्षिप्त्वा जटा प्राक्त्वया, भिक्षित्वा प्रतिमंदिरं प्रतिपदं नंष्ट्वा च नीतं जनुः । प्राप्तं पुण्यवशेन राज्यमधुना निःस्वेन चिंताश्मवत्, भग्नीप्रेरणया कुतोऽद्य समरे व्यापद्यसे ! मत्करे ॥३७८॥ (शार्दू) भग्नीवल्लभ! यजटादिधरणं शक्तस्य वा वैभवं, रामादेरिव तद्विधिर्वितनुते तेत्तस्य नो दूषणम् । आजन्माऽपि परं त्वयाऽद्भुततमे राज्ये प्रवर्तिष्णुना, दुःसाधं किमु साधितं कथय मे? यद्दपमुत्सर्पसि॥३७९॥(शार्दू)अमी ते मदाणाः पटुरिपुनृपोत्पेषनिपुणा, हणीयंते श्याल! त्वयि निपतितुं तापेसचरे । भृशोन्मत्तस्तंबेरमदमनमाहात्म्यविदिता, भवेयुर्गोमायौ किमु सरंभसाः केसरिनखाः? ॥३८०॥ (शिखरिणी) भवद्वाणक्षुण्णः प्रतिनृपतिरेकोऽपि न मया, श्रुतःप्राक्प्रागल्भी प्रथयसि वृथा भावुक! किमु । अथेयं सत्या ते समदनृपतिप्राणहरण-प्रवीणान् मद्वाणान् यदि युधि निरोद्धा कथमपि ॥३८१॥ (शिख०) अथ तौ भूधवौ यावद्, युयुत्सामासतुर्मिथः। तावद्योद्धं डुढौकाते, |दुर्मत्ती तद्गजेश्वरी ॥ ३८२ ॥ चौलुक्यगजमालोक्य, संप्राप्त प्रेजिहीर्षया । शाकंभरीशितुर्हस्ति-पकश्चारभटामिधः॥३८३॥ १ पराक्रमम्. वैरम् , २ भावुकश्च-भगिनीपतिः, स्यालकच-पत्नीभ्राता, तो.३ प्रक्षिप्य-स्थापयित्वा. ४ तस्मात्. ५ पूर्व भूतस्तापस इति तापसचरस्तस्मिन्. ६ स्तंबे कक्षे रमते इति स्तंबेरमो-हस्ती ७ सवेगाः, ८ पिष्टः. ९ प्रागल्भी-महत्ता, १० निरोधयिता. ११ युद्धं कर्तुमिच्छतः स्म. १२ प्रहार कर्तुमिच्छया.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy