________________
सैन्यकासारौं, वारणेद्रा व्यलोडयन् ॥ ३४४ ॥ शस्त्रक्षये मिथो जाते, प्ररूढप्रौढविक्रमाः। भुजाभुजि न्ययुध्यंत, मल्लवकेऽपि सैनिकाः॥ ३४५ ॥ प्रहारप्रसरद्रत-रक्तांगाः सुभटा बभुः। शौर्यलक्ष्मीसमाश्लेष-लग्नकाश्मीरजा इव ॥ ३४६॥ यायांवरैर्निजप्राणैः, क्रीत्वाऽतिस्थायुकं यशः। भटाः प्रकटयांचक्रुः, केचिद्वाणिज्यनिष्णताम् ॥ ३४७॥ इह स्वस्वामिनां मान-मैंमानं च यशोभरम् । प्रेत्य स्वर्ग च शौंडीराः, शौर्येणेकेन लेभिरे ॥ ३४८॥ रणक्षेत्रात्मसर्पत्यो, दधिरे रुधिरापगाः । वृष्टिद्रवद्धातुरसो-न्मिश्रशैलनदीभ्रमम् ॥ ३४९ ॥ कृतांततर्पणे जाग्र-त्येवमुग्रे रणे मिथः । सुभटैश्चाहमानीय-शूर्णयांचक्रिरे परे ॥ ३५०॥ परैः पश्चात्कृतास्त्रस्ता, गुर्जरा घातजर्जराः। चौलुक्यक्षितिशक्रं तं, शरणीचक्रिरे रयात् ॥ ३५१॥ अथाश्वास्य स्वशौंडीरां-श्चौलुक्यो रणकर्मणि । सामंतान प्रेरयामास, केल्हणप्रभृतीन् स्वयम् ॥३५२॥ आदिष्टानप्युदासीनान , दृष्ट्वा तान् स्वनिषादिनम् । पप्रच्छ श्यामलं भूमा-नमी कस्मादुदासते ? ॥ ३५३ ॥ स तन्मंत्रविदाचष्ट, विरक्ताः प्रागमी त्वयि । त्वद्वैरिणा निशि स्वर्ण-दानेन स्ववशीकृताः॥३५४ ॥ स्थेयं युद्धाय सन्नह्य, नैव योध्यं परैः समम् । इति मंत्रादुदास्यैते, तिष्ठति द्रोहकारिणः॥ ५५ ॥ पुनस्तं पृष्टवान् भूभृ-त्तर्हि त्वं वद कीदृशः। स प्रोचे त्वमहं चाय, द्विपश्चैते त्रयः स्थिराः ॥ ३५६ ॥ द्विपस्त्वं चापरावयौं, यदि तर्हि जितं मया । एनं नय द्विषसैन्यं, तमित्युक्त्वा नृपोऽवदत् ॥ ३५७ ॥ हलं साहसिना युक्तं, देवमूर्ध्नि वहत्यहो । कीलाढालयमानास्ते, भंगश्चेन्नैर्व भक्ष्यते (2)॥ ३५८ ॥ सूक्तमेतत्समाकर्ण्य, प्रोक्तं चौलुक्यभूभृता। चारणः कश्चिदाचष्ट, तं प्रत्यवसरोचितम् ॥ ३५९ ॥ १ कासारो, प्र. २ प्रवृद्धमहद्विक्रमाः. ३ अतीवगमनशीलैः-नश्वरैः, ४ ष्णुतम्-अ.टताम्-प्र. ५ सत्कारम् , * प्रमाणातिगम्. ६ हसम्-प्र. ७ देव, प्र. ८ चेनेव, प्र.
SAUSIOSTASISSA