________________
कुमारपालच०
॥ ७६ ॥
| जीवाकर्षणकोविदाः । शरासारैर्धनुर्वेदं, धानुष्काः स्वंमदीदृशन् ॥ ३३१ ॥ नाथेन दूरं निक्षिप्तः, सरलोऽपि शरोत्करः । विपक्षे लब्धलक्षोऽपि, ह्रियेवाभूदधोमुखः ॥ ३३२ ॥ क्षुरप्रकिरणा दीप्रा, धनुर्मार्तडमंडलात् । पेष्टुं द्विषत्तमः स्तोमं, निर्ज - | ग्मुस्तिग्मवेगतः ॥ ३३३॥ लोहवर्मणि संश्लिष्टाः, खड्गघाता वितेनिरे । खाट्कारान् क्षितिभृद्वप्रे, दंतिदंता इवासकृत् ॥ ३३४॥ तदा शाक्तीक याष्टीक - पारश्वधिकपाट्टिशाः । दर्शयांचक्रिरे सैन्य - द्वयेऽपि लघुर्हस्तताम् ॥ ३३५ ॥ उत्योत्त्य शौंडीरैः, पनैरपि तथा युधि । विचक्रमे यथाऽभूव - न्नश्ववारा द्विधाऽप्यधः ॥ ३३६ ॥ प्रेरितः पृतनामध्ये योद्धुं द्विट्तरवारिणा । छिन्नक्रमोऽपि जात्योऽश्वः, स्वामिनं बहिरानयत् ॥ २३७ ॥ प्रोतोऽरिणाऽश्वपृष्ठेन, सह शल्यनिवेशनात् । सादी कोऽपि प्रमीतोऽपि जीवन्निव न पेतिवान् ॥ ३३८ ॥ स्वारोढुः पदिकक्षिप्ता - नसिघातानसंजयन् । श्रीवृक्षकीहयश्चक्रे, स्वोच्चत्वं सार्थकं रणे ॥ ३३९ ॥ अर्धव्योम्नि मुहुः फालान्, कारयंतस्तुरंगमान् । जघ्नुर्हस्तिस्थितानुच्चा-नीचा अपि तुरंगिणः ॥ ३४० ॥ कोपादुत्पाव्य हस्तेन, भटं कंदुकवद् रणे । द्विपो दातुं यमायेव, दूरमृर्द्ध निचिक्षिपे || ३४१|| प्रहरन् दंतयुग्मेन, 'वज्रेणेव' परासिना । छिन्नहस्तोऽपि नो हस्ती, विहस्तोऽजनि कौतुकम् ॥ ३४२ ॥ योद्धुमूद्धितगुंडाग्रा - न्योन्यबंधेन वारणौ । तेनतुस्तोरणमिव, प्रवेशे विजयश्रियः ॥ ३४३ ॥ मृहन्तः पादघातेन, भटान् कमलखंडवत् । अन्योन्य
१ प्रत्यंचाऽऽकर्षणविशारदाः, पक्षे-प्राणाकर्षणकोविदाः २ खं खकीयं धनुर्वेदं धनुर्ज्ञानम्. ३ पर्वतदुर्गे-पर्वतप्रान्तभागे. शक्तियोद्धृयष्टियोद्धृपरश्वध (परशु ) यो पट्टिशयोद्धारः ४ हस्त क्रियाचातुर्यम् ५ पादाभ्यां जग्मे ६ उत्सेधात् क्रमणाच ७ शत्रुखङ्गेन. ८ छिन्नपादः ९ बाणप्रवेशनात्. १० मृतोऽपि ११ अधारयन् १२ हृदयस्थ श्वेतलोमयुक्तः अश्व विशेषः, १३ झुण्डया. १४ हस्तरहितो, व्याकुलो, वा १५ कमलदंडवत् प्र.
सर्ग. ४
॥ ७६ ॥